________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [७९३], विभा गाथा [२६४९], भाष्यं [१४९...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्राक
श्रीआव-दूतस्यानुपलभ्भात् , तथाहि-नास्ति गुणातिरिको जीवः, प्रमाणेनानुपलब्धेः, रूपाद्यर्थान्तरभूतघटबत् , यदप्युक्तं प्राक:सामायिश्यक मल- 'आत्मा खलु सामायिक मिति तदपि यदेतत् ज्ञानादित्रिकरूपं सामायिक स एव जीवस्य गुण इतिकृत्वा उपचारतो-||
कद्रव्यपय. वृत्ती ठाभिहितं, यथा शुक्: पटः पीता हरिद्रा कृष्णो धमर इति, तत्त्वतस्तु स एव गुणः सामायिकमिति ॥ सम्प्रति पर्यायार्थिक
यायउपोद्घाते एव खं पक्षं समर्थयमान आह
विचार: उप्पज्जति वयंति य परिणामंति अ गुणा न दवाई। दधप्पभवा य गुणा, न गुणप्पभवाइं दबाई ॥ ७९३ ॥ ॥४३२॥ उत्पद्यन्ते-उत्पत्तिमासादयन्ति व्ययन्ते-विनाशमुपगच्छन्ति, चशब्दः समुच्चये, तथा परिणमन्ति-सङ्ख्यातीतानि
दूतारतम्यानि अनुभवन्ति प्रतिक्षणम् , अन्यथाऽन्यथा प्रायस्तरतमभावात् , चशब्द एवकारार्धः, स चावधारणे, तस्य चैवं |
प्रयोगो-गुण एव, नद्रव्याणि, तेषामाकालमेकरूपत्वेनावस्थानाभ्युपगमात्, उकं च-"जीवे दवट्ठयाए सासए पज्जवट्ठयाए 18असासए" इति, ततस्त एव गुणास्तत्त्वतः सन्ति, उत्पादन्ययपरिणामोपेतत्वात, पत्रगतनीलतारक्ततादिवत्, तदतिरि-13
कस्तु गुणी नास्त्येव, उत्पादव्ययपरिणामरहिवत्वात्, गगनेन्दीवरवत्, उक्तं च-"उप्पायविगमपरिणामतो गुणा पत्तनीलयाइच । संति न उ दवमिह तविरहातो खपुष्पंव ॥१॥" (विशे. २६४९)किंच-'दवप्पभवा व गुणा' द्रव्यात्प्रभ-14
वः-उत्पादो येषां ते द्रव्यप्रभवाः, चशब्दो युक्त्यन्तरसमुच्चये, गुणा न भवन्ति, किन्तु परस्परप्रत्ययभावप्रभवाः, 'न गुण-13॥३२॥ दिप्पभवाई दवाई' इति अत्रापि नेति सम्बध्यते, नापि गुणप्रभवानि द्रव्याणि, तेषां नित्यत्वेनाभ्युपगमात्, ततो न द्रव्याणां
कारणत्वं नापि कार्यत्वमिति तदभावः, सतो नियमेन कारणरूपतया कार्यरूपतया वा सम्भवात्, तथा च नास्ति परा
2-%
दीप अनुक्रम
60
Janne
ainalibrary.org
~280 ~