Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 278
________________ आगम (४०) आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [७९१], विभा गाथा H], भाष्यं [१४९...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: काख्य प्रत सत्राक श्रीभाव- मिति, एवं चोपशान्तमोहादीनां सामायिकत्वप्रतिक्षेपः, तेषां यथोकलक्षणक्रियारूपाया यतनाया असम्भवात् , नैग- सामायिश्यक मल- मस्वनेकगमत्वादेव प्राग्वत् सामायिकमिच्छन् भावनीयः॥ सम्प्रति यदुक्तं-'तं खलु पञ्चक्खाणं आवाए सबदवाणंति, या वत्तीतत्र साक्षान्महात्रतरूपं चारित्रसामायिकमधिकृत्य सर्वद्रव्यविषयतामपदर्शयति विषयः उपोद्घाते ? पढमम्मि सबजीचा बीए चरिमे अ सबदबाई । सेसा महत्वया खलु तदिकदेसेण दवाणं ।। ७९१ ॥ | तत्र साक्षान्महाव्रते विषयद्वारेण चिन्त्यमाने (प्रथमे-प्राणातिपातविरमणरूपे आये महाव्रते) सर्वजीवा:-त्रसस्थावरसूक्ष्मे॥४३१॥। तरभेदा विषयत्वेन द्रष्टव्या, तस्य तदनुपालनरूपत्वात् , द्वितीये मृपावादविनिवृत्तिरूपे चरमे च-परिग्रहविनिवृत्तिलक्षणे सर्वद्रव्याणि विषयत्वेनावगन्तव्यानि, कयमिति चेत् , नास्ति पञ्चास्तिकायात्मको लोक इति हि मृपावादः सर्वद्रव्यविषयः, तन्निवृत्तिरूपं च द्वितीय महाव्रतं, तथा परिग्रहोऽपि मूर्छाद्वारेण समस्तद्रव्यगोचरः, तन्निवृत्तिरूपं च पञ्चमं महानतम् , अतो वे अप्यदोषद्रव्यविषये, सेसा' इत्यादि, खलुशब्दोऽवधारणे, तस्य च व्यवहितः सम्बन्धः, शेषाणि महाव्रतानि द्रव्याणां | विषये तदेकदेशेनेव,भवन्तीति क्रियाध्याहारः,तेषां द्रव्याणामेकदेशस्तेनैव हेतुभूतेन भवन्ति, नतु समस्तद्रव्यविषयाणि,कर्थ, तृतीयस्य ग्रहणधारणीयद्रव्यादत्तादानविरतिरूपत्वात् चतुर्थस्य स्वेसु वा रूवसहगएसु वा दबेसु' इत्यादिवचनतो रूपरूपसहगतद्रव्यसम्बन्ध्यब्रह्मविरतिरूपत्वात् षष्ठस्य च रात्रिभोजनविरमणरूपत्वादिति, एवं तावच्चारित्रसामायिक निवृत्तिद्वारेण सर्व- |॥४३॥ द्रव्यविषयं, श्रुतसामायिकमपि श्रुतज्ञानात्मकत्वात् सर्षद्रव्यविषयमेव, सम्यक्त्वसामायिकमपि सर्वद्रव्याणां सगुणपर्यायाणां 5 विषये श्रद्धानं, तद्रूपत्वात् सर्व विषयमित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः। तत्र सामायिकमजीवादिब्युदासेन जीव एवेत्युक्तं, जीवश्च CREAKKADCARDS दीप अनुक्रम Frica Feroleh ... अत्र चारित्र-सामायिक अधिकृत्य सर्व-द्रव्य एवं पर्याय-विषय दर्शयते ~278

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316