Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [७९०], वि०भा०गाथा , भाष्यं [१४९], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
इत्यख व्याख्यानं प्राग्वत् , त्रिगुप्त इत्युपलक्षणं, तेन पञ्चसमित इत्यपि द्रष्टव्य, शब्दनयः पुनर्देशविरतिसामायिकमपि दूसनेच्छति, तत एवमभिदधानमृजुसूत्रं प्रति स ब्रूते-यदि नाम सावद्ययोगविरतखिगुप्तः सामायिकमित्युच्यते ततो देशविरता अपि सामायिक प्रामुवन्ति, तेषामपि सामायिकं कुर्वतां सावद्ययोगविरतत्वात् यथायोग पञ्चसमितित्रिगुप्ति-|*
भावाच्च, ततस्तेषां सामायिकत्वप्रतिषेधार्थमेवमभिदध्याः-सावद्ययोगविरतखिगुप्तः षट्सु संयतः आत्मा सामायिकमिति, दूपसु संयतो नाम त्रिविधंत्रिविधेन षट्सु जीवनिकायेषु सट्टनपरितापनादिभ्यो विरतः, तत एव देशविरतानां सामा-8
यिकमपि कुर्वतां सामायिकत्वन्युदासः, त्रिविधंत्रिविधेन विरत्यभावाद् , द्विविधंत्रिविधेनेति सामायिकसूत्रोच्चारणात् ,
समभिरूढः पुनः प्रमत्तसंयतानामपि सूक्ष्मसम्परायपर्यन्तानां सामायिकत्वं नेच्छति, तत उक्तप्रकारेण ब्रुवन्तं शब्दनयं | टूप्रति स पाह-यदि नाम सावद्ययोगविरतस्त्रिगुप्तः षट्सु संयत आत्मा सामायिकमिति ब्रूषे, ततः प्रमत्तसंयतादीनामपि है सामायिकत्वप्रसङ्गः, तेषामपि यधोकविशेषणाविशिष्टत्वात् , तस्मादेवं वद-सावद्ययोगविरतस्त्रिगुप्तः षट्सु संयत उपयुक्त
आत्मा सामायिकमिति, उपयुक्तो नाम कपायोदयले शेनाप्यकलङ्कितः सन् समभावव्यापृतः, ते च उपशान्तमोहादय द्रा एव, न प्रमत्तसंयतादयः, ततस्तेषां व्युदासः, एवंभूतः पुनः समुद्घातादिगतं सयोगिकेवलिनमयोगिकेवलिनं वा सामायिकमिच्छति, न शेष, यतः सामायिकस्य फलं मोक्षः, ततो यैव सम्यक् समभावे व्यवस्थितस्य समस्तकर्मविमोक्षार्थ-1*
मायोजिकाकरणसमुद्घातादिका विगतक्रियाऽनिवर्तिध्यानप्रतिपत्तिरूपा वा क्रिया सैव सामायिकशब्दस्य प्रवृत्तिनिमिप्राचम्, अतस्तत्प्रतिपत्त्यर्थ विशेषणान्तरमा:-सावद्ययोगविरतत्रिगुप्तः पदमु संयत उपयुको यतमान आत्मा सामायिक
दीप अनुक्रम
JanEthicsonn imeी .
jjainsliterary.org
~2770
Loading... Page Navigation 1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316