Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [७९०], वि०भा०गाथा , भाष्यं [१४९], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्राक
श्रीआय- सूक्ष्मवादरमनोवाकायब्यापारो विगतक्रियानिवत्तिध्यानमधिरूढः शैलेशी प्रतिपन्नो नामात्मा सामायिकमिति, एवं चा-18नयः साभयक मल प्रमत्तसंयतादीनां व्यवच्छेदः, तेषां मनोवाकायच्यापारवत्तया सायद्ययोगपरिकलितत्वात् , 'नास्थि हु सकिरियाणं अवंधगं मायिकम या तत्ती किंचि इह अणुट्ठाण'मिति वचनात्, नैगमस्य त्वनेकगमत्वात् समस्तैतद्विशेषणविशिष्टो वा द्वित्रिचतुःपञ्चविशेषणविशिष्टो उपोदयात वा सामायिकमिति ॥ अन्ये वेवमभिदधति-सङ्ग्रहो वक्ति-आत्मा सामायिक-सामायिकशब्दवाच्या, भावना मागिव, एव-131
मुक्त व्यवहारस्तं प्रति भाषते-यदि नामात्मा सामायिकमित्येतावन्मात्रमभ्युपगम्यते ततः सावधव्यापारवहुलानामपि सामा॥४३०॥ यिकत्वप्रसङ्गः, ततो मा वादीरेवं, किन्त्वेवं वद-सावद्ययोगविरत आत्मा सामायिकमिति, एवं च सावधव्यापारनिषण्णानां
सामायिकत्वन्युदासः, ऋजुसूत्रः पुनः संयममेव सामायिकं मन्यते, न सम्यक्त्वसामायिक श्रुतसामायिक वा, विरत्यभावे|| तयोनिष्फलत्वात् , 'ज्ञानस्य फलं विरतिरिति वचनात् , विरतिभावे च तयोः तत्रैवान्तर्भावात् , तत उक्तप्रकारेण वदन्त | व्यवहार प्रति स प्राह-विरति म परिज्ञानमात्रेऽपि तदासत्यभावतो लोके व्यवाहियते, तथाहि-केचित्प्रबलचारित्रावरणीयकर्मोदयसमेताः कदाचित्तीर्थकरादिसमीपे धर्मश्रवणवेलायां नरकादिदुःखाकर्णनतस्तद्भीता विषयान् नरकादिकुग-18 तिमपातहेतूनवबुद्ध तेभ्यो विरज्यन्ते-हा घिग्! वयमेतेष्वेवरूपेष्वपि प्रसका इति, लोकानामपि च तथारूपचेष्टादिदनित एवं प्रत्यय उपजायते यदेते विरक्का इति, परं ते न तान् विषयान् त्यक्तुं शक्नुवन्ति, प्रबलचारित्रावरणीयकर्मो
३४३०॥ दयात्, ततः सावद्ययोगविरत आत्मा सामायिकमित्येतावन्मात्रोको तेषामपि सम्यक्त्वसामायिकवतां च व्यवहारतः | सावद्ययोगविरतानां सामायिकावं पामोति, तस्मादेवमभिधानीयं-सावधयोगविरतस्त्रिगुप्त आत्मा सामाविकमिति, त्रिगुप्त
दीप अनुक्रम
JanEthicsonn imer
K
randibrary.org.
~276~
Loading... Page Navigation 1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316