Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक
[H]
दीप
अनुक्रम
H
श्रीआब
श्यक मल
य० वृत्तौ
उपोद्घाते
॥४२९॥
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-३ अध्ययनं [१], निर्युक्तिः [ ७९० ], वि०भा०गाथा [-], भाष्यं [ १४९], मूलं [- /गाथा ] दीपरत्नसागरेण संकलित..आगमसूत्र -[४०], मूलसूत्र-[१] “आवश्यक” निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
सावज्जजोगविरओ, तिगुत्तो छ संजओ । उउन्तो जयमाणो, आया सामाइअं होइ ॥ १४९ ॥ (मू. भा.)
अवयं-मिथ्यात्वकषायनोकषायलक्षणं, सह अवद्यं यस्य येन वा स सावद्यः । चासौ योगश्च सावद्ययोगः तस्माद् विरतो-निवृत्तः सर्वसावद्ययोगविरतः, तथा त्रिमिः - मनोवा कायैर्गुप्तः, तथा पट्सु जीवनिकायेषु संयतः प्रयतवान्, अथ | अवश्य कर्त्तव्येषु योगेषु सततमुपयुक्तो, यतमानः, यतनं - तेपामासेवनं, इत्थंभूत आत्मा सामायिकमिति, इयं मूलदीकानुसारेण व्याख्या ॥ साम्प्रतमियमेव गाथा कथं कालिकसूत्रेऽपि प्रतिसूत्रं पूर्वमवतेरुर्नया इति सकौतुकविनेयज्जनानु४. ग्रहाय पूर्वसूरिकृत व्याख्यानुसारेण नयेर्व्याख्यायते, सङ्ग्रहनयः प्राह-आत्मा सामायिक-सामायिकशब्दवाच्यो, न तदतिहे रिक्तं गुणान्तरं, गुणानां द्रव्यात् पृथग्भूतानामसम्भवाद्, अपृथग्भूतानां द्रव्ये एवान्तर्भावात् एवं ब्रुवाणं सङ्ग्रहं प्रति
व्यवहारोऽवोचत् न शक्यमेतत् प्रतिपनुमतिप्रसङ्गदोषात्, तथाहि यद्यात्मा सामायिकं ततो यो य आत्मा स सामायि कमिति प्रसक्तं, तत एवं प्ररूपय 'जयमाणो आया सामाइयं होइ' इति, यतमानो नाम प्रयज्ञपरः, तथाभूत आत्मा सामायिकं न शेष इति, एवं व्यवहारेणोके सति ऋजुसूत्रनय उवाच- यदि नाम यतमानः आत्मा सामायिकं तत एवं तामलिनभृतयोऽपि स्वच्छंदसा यतमानाः सामायिकं प्रसक्ताः, तेषामपि स्वसमयागतयतनामात्रसम्भवात्, न चैतदिष्टं, | तेषां मिथ्यादृष्टित्वात्, तत एवमवबुद्ध्यस्व-उपयुक्तो यतमान आत्मा सामायिकमिति, उपयुक्तो नाम ज्ञेयप्रत्याख्येयज्ञानप्रत्याख्यानपरिणामः, एवं सति तामदिप्रभृतीनां व्यवच्छेदः तेषां सम्यग्ज्ञानसम्यक्प्रत्याख्यानासम्भवात् एवमृजुस्त्रेणोके शब्दनयोऽभाणीत् यद्युपयुक्तो यतमान आत्मा सामायिकम्, एवं तर्ह्यविरतसम्यग्दृष्टयो देशविरताञ्च सामायिकं
For Pivate & Personal Use Only
अत्र अध्ययन [ १ ] 'सामयिक' आरभ आरब्धः
~274~
नयैः सा
मायिकम्
||४२९॥
winelibrary.c
Loading... Page Navigation 1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316