Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [७९०], विभा गाथा ], भाष्यं [१४८...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
BACCURACKGROORKS
दीप अनुक्रम
कार्यस्य, सामग्री जनिका मते'ति वचनात् , उक्तमनुमतद्वारं, तद्भणने च न्याख्याता 'उद्देसे निदेसे य' इत्यादिका उपोद्घा-1
तनियुकिगता प्रथमद्वारगाथा ॥ सम्पति द्वितीयद्वारगाधाप्रथमावयवः किमिति द्वारं व्याख्यायते-तत्र सामायिकं नाम | ६ किं जीवः ! उताजीवः! अथोभयम् ? आहोस्विदनुभयं !, जीवत्वेऽपि किं द्रव्यमुत गुण ? इत्याशङ्कापनोदार्थमाह___आया खलु सामइ पञ्चक्खायंतओ हवइ आया । तं खलु पञ्चक्खाणं आवाए सघदवाणं ।। ७९० ॥ __आत्मा-जीवः, खलुशब्दोऽवधारणे, आत्मैव-जीव एवं सामायिकम् , एतेन प्रागुपन्यस्त शेषाजीवादिविकल्पव्युदासः, स चन सामान्येन, किन्तु प्रत्याचक्षाण:-प्रत्याख्यानं कुर्वन् , प्रत्याख्यानपरिणामे वर्तमान इति भावः, 'हवइ आया' इति स एव च प्रत्याचक्षाणः परमार्थतो भवत्यात्मा, श्रद्धानज्ञानसावद्यविनिवृत्तिरूपस्वभावावस्थितत्वात्, शेषः संसारी *
पुनरात्मैव न भवति, प्रचुरघातिकर्मपरमाणुभिस्तस्य स्वाभाविकगुणतिरस्करणात्, अत एव यथोक्कात्मप्रतिपत्त्यर्थ | ६ द्वितीयात्मग्रहणं, 'तं खलु पचक्खाणं'ति खलुशब्दः सामायिकस्य जीवपरिणतिरूपत्वज्ञापनार्थः, तत् खलु प्रत्याख्यानं
जीवपरिणतिरूपं विषयमधिकृत्य सर्वद्रव्याणामापाते-आभिमुख्येन सन्निपतने, निष्पद्यते इति वाक्यशेषः, सबंद्रव्याणां श्रद्धेयतया (शेयतया) यथायोगं प्रवृत्तिनिवृत्तिविषयतया च तद्विषयत्वात् , ननु किं सामायिकमिति स्वरूपप्रश्ने प्रक्रान्ते विषयनिरूपणमस्यान्याय्यम् , अप्रस्तुतत्वात्, बाह्यशास्त्रवत्, उच्यते, अप्रस्तुतत्वादित्यसिद्धं, तथाहि-सामायिकविषय
निरूपणं प्रस्तुतं सामायिकाङ्गत्वात्, यत् यत्सामायिकाङ्गं तत्परूपणं प्रस्तुतं, यथा सामायिकस्वात्मप्ररूपणमित्यलं विस्तसारेण ॥ तत्र यदुक्तम् 'आत्मा खलु सामायिक मिति तत्र यथाभूतोऽसौ सामायिकं तथाभूतमभिधित्सुराह
Jan
n
a
... अथ अग्रे 'सामायिक व्याख्या-आदि आरभ्यते
~273
Loading... Page Navigation 1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316