Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत सूत्रांक
[H]
दीप
अनुक्रम
H
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-३
अध्ययनं [-]
निर्युक्तिः [७८८-७८९], वि०भा० गाथा [२६२७-२६३०], भाष्यं [ १४८...], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
श्री आववयक मल
प्रति नैगमादयो ब्रुवते - ननु ज्ञानदर्शनाभ्यामपि विना न प्रकर्षप्राप्तः सर्वसंवरलाभ उपजायते, तत्सहितस्यैव तद्भावाभ्युपगमात् ततः कथं न त्रितयं मोक्षमार्ग ? इति ऋजुसूत्रादयः प्राहुः, तदसम्यकू, वस्तुतत्त्वापरिज्ञानात् तथाहि यदि य० वृत्ती नाम न ज्ञानदर्शनाभ्यां विना यथोक्तसंवरलाभस्ततस्ते तस्य कारणं भवताम् नतु मोक्षस्य सर्वसंवरसाध्यस्य, कथं ?, उपोद्घाते + तद्भावे भाव एवेत्यन्ययानुगमाभावातू, इह यत् यस्यान्त्र्यं व्यतिरेकं वा नानुविधत्ते न तस्य तत्कारणं, यूपा कुशूलन्यस्तं बीजमङ्कुरस्य, न भवति च मोक्षः सर्वज्ञान सर्वदर्शनसम्भवेऽपि तत्कालमेवेति, अथ सतोरेव सर्वज्ञान सर्वदर्शनयोः सर्वसंवरलाभो, न तदभावे, तेन ते अपि मोक्षकारणस्य सर्वसंवरस्य कारणत्वान्मोक्षकारणमिति, तदयुक्तं, परम्परयापि ★ कारणत्वाभ्युपगमे सकलस्यापि भुवनस्य मोक्षकारणत्वप्रसक्तेः भुवनोदरवर्त्तिनां सर्वेषामपि वस्तूनां ज्ञेयश्रद्धेयमवृत्तिनिवृत्तिविषयतया ज्ञानदर्शनचारित्रोपयोगित्वात्, तथा च सति ज्ञानादित्रिके एव को भवतामा ग्रहः ?, ततो यथा न समस्तं भुवनं मोक्ष ( कारणं तद) कारणत्वादेवं ज्ञानदर्शने अपीति स्थितम् । तथा चाह भाष्यकृत् आह नणु नाणदंसण| रहियस्स न सबसंवरो दिट्ठो । तस्सहियस्सेव तओ तम्हा तिययंपि मोक्खपट्टो ||१|| (वि. २६२७) ॥ जइ तेहिं विणा नत्थित्ति संवरो वेण ताइं तस्सेव । जुत्तं कारणमिह न उ संवरसज्झस्स मोक्खरस ||२|| वि. २६२८ ) । अह कारणोवगारिति कारणं | तेण कारणं सर्वं । भुवणं नाणाईणं जइणो नेयाइभावेणं ॥३॥ (वि. २६२९) । अह पच्चासन्नतरं नेयरमिहोबगारगारिंपि । तो सबसंवरमयं चारितं चैव मोक्खपहो ॥४॥ (वि. २६३०)। तदेवं यत् यस्य नयस्य सामायिकं मोक्षमार्गत्वेनानुमतं तदभिहितं भगव -वस्तु मतेन त्रीण्यपि ज्ञानादीनि सामाविकानि परस्परसापेक्षाणि मोक्षमार्गः, एकस्याप्यभावे मोक्षस्यासंभवात्, 'तस्मात्सर्वस्य
॥४२८॥
For Private & Personal Use Only
~ 272~
मोक्षमार्ग
नयानु
मतिः
॥४२८॥
Loading... Page Navigation 1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316