Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४०)
आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं H, नियुक्ति: [७८८-७८९], विभा गाथा , भाष्यं [१४८...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्राक
श्रीआव- नियत्ति देशीवचनमकिञ्चित्करार्थेततः प्रवचने पारमेश्वरे यथोक्कक्रियाकलाप प्रत्यकिश्चित्कराणां, अथवा निय'तिदा निहवाथेश्यक मल- आपत्यात् निन्हुतं, तत्र प्रवचनं निन्हुतम्-अपलपितं यैस्ते प्रवचननिन्हुताः, सुखादिदर्शनात् निष्ठांतस्य पाक्षिकः परनिपातः,
Iकृतस्य विव वृत्तीतषां यद् अशनादि तेषामुपभोगो(गाय) यत् कारितं यस्मिन् काले यत्र क्षेत्रे तद्भाग्य-विकल्पनीयं परिहरणे, कदाचित्परि-181 भाग: पोवारियते कदाचिन्नति, यदि लोको न जानाति यधते निन्हवाः साधुभ्यो भिन्नास्तदा परिहियते. अथ जानाति तदा नपरि
महारः, अथवा परिहरणा नाम परिभोगः, तथा चोक्तम्-"धारणया उवभोगो परिहरणा (होइ) तस्स परिभोगों' ततः कदा॥४२७॥ चित परिभुज्यते कदाचिन्नेति, निन्हयत्वे परिज्ञाते भुज्यते, शेषकालं नेति, कथंभूतं तत् अशनादि तन्निमित्तं कारितमित्यत ।
आह-मूले' मूलगुणविषयं आधाकादि, तथोत्तरगुणविषयं च-क्रीतकृतादि, ततो नैते साधवो, नापि गृहस्था नाप्यन्यतीर्थ्याः, यतस्तदर्थाय कृतमेकान्तेन कल्पमेव भवति, यत्र तु भजना ततोऽव्यका इति ॥ आह-यद्वोटिकानां कारित| है। मूले-मूलगुणविषयमुत्तरगुणे-उत्तरगुणविषयं तत्सर्वमपि, तत्र का वार्ता !, उच्यतेना मिच्छादिट्टीआणं जं तेसिं कारिअं जया जत्थ । सबंपि तयं सुद्धं मूले तह उत्सरगुणे अ॥ ७८८ ॥
तेषां मिथ्यादृष्टीनां बोटिकानामुपभोगाय यत्कारितमशनादि, गृहस्थैः कारितं, 'मूले मूलगुणविषयमुत्तरगुणे-उत्तर-12 गुणविषयं तत्सर्वमपि शुद्ध, कल्पनीयमिति भावः ॥ उक्त समवतारद्वारम् , अधुनाऽनुमतद्वारव्याख्यावसरः, तत्र यत् यस्य 81 नयस्य सामायिक मोक्षमार्गत्वेनानुमतं तदुपदर्शयन्नाह
तवसंजमो अणुमओ निग्गंथं पवयणं च चबहारो। सहु-जुसुआणं पुण निधाणं संजमो चेव ।। ७८९ ॥
दीप अनुक्रम
CXC40CROS
annanna
~270

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316