Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [७९६-७९८], विभागाथा , भाष्यं [१५०...], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
अपान्तरालेऽभिहितः १, उच्यते, मध्यग्रहणे आद्यन्तयोर्ग्रहणं भवतीति न्यायप्रदर्शनार्थ, गतं कतिविधमिति द्वारम् , इदानी कस्येति द्वारावसरः, तत्र यस्य तद्भवति तदभिधित्सुराह
जस्स सामाणिओ अप्पा, संजमे नियमे तवे । तस्स सामाइयं होइ, इइ केवलि भासिअं ।। ७९६ ।। | यस्य साधोरात्मा-जीवः, 'सामाणिओ'त्ति समानीतः-सकारस्य सूत्रे दीर्घः प्राकृतत्वात्, सम्यक् सन्निहिती कृतः, स्ववीयर्योल्लासविशेषेणेति गम्यते, क समानीत इत्याह-संयमे-मूलगुणेषु नियम-उत्तरगुणेषु तपसि-द्वादशप्रकारेऽनशनादिलक्षणे, तस्यैवंभूतस्याप्रमादिनः सामायिक भवति, इतिशब्दः परिसमाप्त्यर्थः, एतेषु त्रिषु संयमादिषु ( समाहितस्य) सम्पूर्ण सामायिक भवतीति केवलिभि:-सर्वर्भाषितम् ॥ आ जो समो सबभूएसुं, तसेसु थावरेसु य । तस्स सामाइ होइ, इइ केवलिभासि ॥ ७९७ ।। दि यः समो-मध्यस्थः आरमा, त(स्व)मिव परं पश्यतीति भावः, सर्वभूतेषु-सर्वेषु प्राणिषु, तद्यथा-त्रसेघु-द्वीन्द्रियादिषु।
स्थावरेषु-पृथिव्यादिषु तस्य सामायिक भवति, इति-एतावत् केवलिभि पितं ॥ सम्मति फलदर्शनद्वारेणास्य करणविधानं प्रतिपादयन्नाह
सावजजोगप्परिवजणहा, सामाइ केवलिअं पसत्थं ।
गिहत्वधम्मा परमति नचा, कुज्जा बुहो आयहिअं परत्था ॥ ७९८ ॥ सावद्ययोगपरिवर्जनार्थ सामायिक केवलिकमिति-पूर्ण प्रशस्तं-पवित्रम् , आत्मनः पवित्रीकरणात् , तथा गृहस्थधर्मात्
दीप अनुक्रम
%%%4484
Janin
mainelibrary.org
... अथ 'सामायिक संबंधी विविध द्वाराणाम् वर्णनं
~285
Loading... Page Navigation 1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316