SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ आगम (४०) आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [७९६-७९८], विभागाथा , भाष्यं [१५०...], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक अपान्तरालेऽभिहितः १, उच्यते, मध्यग्रहणे आद्यन्तयोर्ग्रहणं भवतीति न्यायप्रदर्शनार्थ, गतं कतिविधमिति द्वारम् , इदानी कस्येति द्वारावसरः, तत्र यस्य तद्भवति तदभिधित्सुराह जस्स सामाणिओ अप्पा, संजमे नियमे तवे । तस्स सामाइयं होइ, इइ केवलि भासिअं ।। ७९६ ।। | यस्य साधोरात्मा-जीवः, 'सामाणिओ'त्ति समानीतः-सकारस्य सूत्रे दीर्घः प्राकृतत्वात्, सम्यक् सन्निहिती कृतः, स्ववीयर्योल्लासविशेषेणेति गम्यते, क समानीत इत्याह-संयमे-मूलगुणेषु नियम-उत्तरगुणेषु तपसि-द्वादशप्रकारेऽनशनादिलक्षणे, तस्यैवंभूतस्याप्रमादिनः सामायिक भवति, इतिशब्दः परिसमाप्त्यर्थः, एतेषु त्रिषु संयमादिषु ( समाहितस्य) सम्पूर्ण सामायिक भवतीति केवलिभि:-सर्वर्भाषितम् ॥ आ जो समो सबभूएसुं, तसेसु थावरेसु य । तस्स सामाइ होइ, इइ केवलिभासि ॥ ७९७ ।। दि यः समो-मध्यस्थः आरमा, त(स्व)मिव परं पश्यतीति भावः, सर्वभूतेषु-सर्वेषु प्राणिषु, तद्यथा-त्रसेघु-द्वीन्द्रियादिषु। स्थावरेषु-पृथिव्यादिषु तस्य सामायिक भवति, इति-एतावत् केवलिभि पितं ॥ सम्मति फलदर्शनद्वारेणास्य करणविधानं प्रतिपादयन्नाह सावजजोगप्परिवजणहा, सामाइ केवलिअं पसत्थं । गिहत्वधम्मा परमति नचा, कुज्जा बुहो आयहिअं परत्था ॥ ७९८ ॥ सावद्ययोगपरिवर्जनार्थ सामायिक केवलिकमिति-पूर्ण प्रशस्तं-पवित्रम् , आत्मनः पवित्रीकरणात् , तथा गृहस्थधर्मात् दीप अनुक्रम %%%4484 Janin mainelibrary.org ... अथ 'सामायिक संबंधी विविध द्वाराणाम् वर्णनं ~285
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy