Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: ७९५], वि०भा०गाथा H, भाष्यं [१४९...], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक' नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
*
-16
4
प्रत सूत्रांक
%
A
सम्यक्त्वसामायिकं द्विविधं, तद्यथा-निसर्गसम्यक्त्वसामायिकमधिगमसम्बक्त्वसामायिक च, तत्र निसर्गः स्वभावः, तेन सम्यक्त्वसामायिक निसर्गसम्यक्त्वसामायिक, बदुपदेशमन्तरेणापि जीवस्य तथास्वभावत एवोपजायते तन्निसर्गसम्यक्त्वसामायिकमिति भावः, परोपदेशतो जीवादिपदार्थाधिगमपुरस्सरमुपजायते तदधिगमसम्यक्त्वसामायिक, अथवा दशविधम्' एकैकस्य औपशमिकसास्वादनक्षायोपशमिकवेदकक्षायिकभेदात्, तत्र औपशमिकमुपशमश्रेणी प्रथमसम्यक्त्वलाभे वा अन्तरकरणव्यवस्थितस्य, सास्वादनमौपशमिकसम्यक्त्वाद्धायां व्यवस्थितस्य मिथ्यात्वं गन्तुमनसो मिथ्यात्वमना-11
वस्य, बायोपशमिकं सम्यक्त्वपुद्गलान् वेदयमानस्य, वेदकं दर्शनत्रिक क्षपयतश्चरमग्राससम्यक्त्वाणुवेदनस्वभावं, दीक्षायिक दर्शनत्रिकक्षयनिष्पन्नं शुद्धात्मस्वभावरुचिरूपं, अथवा त्रिविध-क्षायिकमौपशमिक क्षायिकंच, सास्वादनस्या-४
पशमिके वेदकस्य च क्षायोपशमिके अन्तर्भावविवक्षणात्, यदिवा विविधमेवं-कारक रोचक दीपकं च, तत्र यस्मिन् सम्यक्त्वे सति सदनुष्यानं श्रद्धत्ते सम्यक् करोति (च, करोति ) सदनुष्ठानमिति कारकं, यत्तु सदनुष्ठानं रोचयत्येव केवलं न पुनः कारयति तत् रोचकं, यत् स्वयं तत्वश्रद्धान (हीन) एव मिथ्यादृष्टिः परस्य धर्मकथादिभिस्तत्त्वश्रद्धानं
दीपयति-उत्पादयति तस्य परिणामविशेषः कारणे कार्योपचारात् सम्यक्त्वं दीपकमुच्यते, उक्तं च-"सयमिह मिच्छद्दिट्ठी साधम्मकहाईहिं दीवइ परस्स । सम्मत्तमिणं दीवग कारणकज्जोवयारातो ॥१॥" श्रुतसामायिक त्रिविधं, तद्यथा-सूत्रमर्थ-IN
स्तदुभयं च, अक्षरानक्षरादिभेदादनेकविधं वा, चारित्रसामायिक विविध-क्षाविकमौपशमिक बायोपशमिकं च, तत्र क्षीणमोहादेः क्षायिकम् , उपशान्तमोहस्यौपशमिक, ममत्संयतादीनां क्षायोपशमिक, अथवा पश्चविर्ष-सामायिकं छेदोप
KISCLASSOCACAK
*
दीप अनुक्रम
44-
~283
Loading... Page Navigation 1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316