Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [८०१], वि०भागाथा [२६८६-२६८९], भाष्यं [१५०...], मूलं F/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक' नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
द्विरोधः, उक्तं च-"ननु तिविहतिविहेणं पच्चखाणं सुयंमि गिहिणोऽवित थूलवहादीण न सबसावजजोगाणं ॥१॥" (वि. २६८६) अपिच-यत्किश्चिदप्रयोजनं काकमांसादिकं यदपि चाप्राप्यं मनुष्यक्षेत्राहिईन्तिदन्तचित्रकचर्मादिक तद्विशेषितं वस्त्वधिकृत्य यदि त्रिविधं त्रिविधेनापि प्रत्याचष्टे तथापि न कश्चिद्दोषः; यथा स्वयंभूरमणसमुद्रादिमत्स्या, मया न हन्तव्याः त्रिविधं त्रिविधेनेति प्रत्याचक्षाणस्य, यदिवा यो व्रतं प्रतिपत्तुकामः पुत्रसन्तत्यादिनिमित्तं विलम्ब कुर्वन्नेकादशीमतिमा प्रतिपद्यते तत्समाप्त्यनन्तरं चावश्यमेव व्रतं ग्रहीष्यति स त्रिविधं त्रिविधेनापि सर्वसावद्ययोगप्रत्याख्यानं कुर्वाणो न दोषभाग भवति, ये पुनः पूर्वारब्धानुज्झितसावद्यकर्मसन्तानः सन् सामायिक करोति स त्रिविधं त्रिविधेन प्रत्याख्यानं कर्तुं न शक्नोति, तदनुमतिपरिणतेनिवर्तयितुमशक्यत्वात्, आह च भाष्यकृत्-"जइ किंचिदप्पओ
यणमप्पप्पं था विसेसि वत्धुं । पच्चक्खेज न दोसो सयंभुरमणाइमच्छव ॥१॥जो वा निक्खमिउमणो पडिमं पुत्ताइ* संततिनिमितं । पडिवजेज तओया करेज तिविपि तिविहेणं ॥२॥ जो पुण पुवारद्धाणुज्झियसावजकम्मसंताणो। हातदणुमइपरिणतिं सो न तरइ सहसा नियत्तेउ ॥३॥" मिति (विशे. २६८७-९) यद्यपि च गृहस्थस्य सामायिक
कुर्वतो न त्रिविधं त्रिविधेन प्रत्याख्यानं तथापि तद् गृहस्थेन परलोकार्थिना गृहस्थसामायिकमवश्यं कर्त्तव्यं, तस्यापि विशिष्टफलसाधकत्वात् , तथा चाह नियुक्तिकृत्
सामाइअम्मि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइअंकुज्जा ॥८०१॥ सामायिके, तुशब्द एवकारार्थः, "तुः स्यादेऽवधारणे” इति वचनात् , सामाषिके एव कृते सति यस्मात् श्रावकः |
दीप अनुक्रम
Oke
Fair Pameron en
...अत्र यत् नियुक्ति: क्रम ८०० इति न दृश्यते तत् (संपादन-परिवर्तन-रूपेण) / मुद्रण-अशुद्धिः मात्र, हारिभद्रिय-वृतौ गाथा '८०१ रूपेण एव वर्तते ।
~287
Loading... Page Navigation 1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316