________________
आगम
(४०)
आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [८०१], वि०भागाथा [२६८६-२६८९], भाष्यं [१५०...], मूलं F/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक' नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
द्विरोधः, उक्तं च-"ननु तिविहतिविहेणं पच्चखाणं सुयंमि गिहिणोऽवित थूलवहादीण न सबसावजजोगाणं ॥१॥" (वि. २६८६) अपिच-यत्किश्चिदप्रयोजनं काकमांसादिकं यदपि चाप्राप्यं मनुष्यक्षेत्राहिईन्तिदन्तचित्रकचर्मादिक तद्विशेषितं वस्त्वधिकृत्य यदि त्रिविधं त्रिविधेनापि प्रत्याचष्टे तथापि न कश्चिद्दोषः; यथा स्वयंभूरमणसमुद्रादिमत्स्या, मया न हन्तव्याः त्रिविधं त्रिविधेनेति प्रत्याचक्षाणस्य, यदिवा यो व्रतं प्रतिपत्तुकामः पुत्रसन्तत्यादिनिमित्तं विलम्ब कुर्वन्नेकादशीमतिमा प्रतिपद्यते तत्समाप्त्यनन्तरं चावश्यमेव व्रतं ग्रहीष्यति स त्रिविधं त्रिविधेनापि सर्वसावद्ययोगप्रत्याख्यानं कुर्वाणो न दोषभाग भवति, ये पुनः पूर्वारब्धानुज्झितसावद्यकर्मसन्तानः सन् सामायिक करोति स त्रिविधं त्रिविधेन प्रत्याख्यानं कर्तुं न शक्नोति, तदनुमतिपरिणतेनिवर्तयितुमशक्यत्वात्, आह च भाष्यकृत्-"जइ किंचिदप्पओ
यणमप्पप्पं था विसेसि वत्धुं । पच्चक्खेज न दोसो सयंभुरमणाइमच्छव ॥१॥जो वा निक्खमिउमणो पडिमं पुत्ताइ* संततिनिमितं । पडिवजेज तओया करेज तिविपि तिविहेणं ॥२॥ जो पुण पुवारद्धाणुज्झियसावजकम्मसंताणो। हातदणुमइपरिणतिं सो न तरइ सहसा नियत्तेउ ॥३॥" मिति (विशे. २६८७-९) यद्यपि च गृहस्थस्य सामायिक
कुर्वतो न त्रिविधं त्रिविधेन प्रत्याख्यानं तथापि तद् गृहस्थेन परलोकार्थिना गृहस्थसामायिकमवश्यं कर्त्तव्यं, तस्यापि विशिष्टफलसाधकत्वात् , तथा चाह नियुक्तिकृत्
सामाइअम्मि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइअंकुज्जा ॥८०१॥ सामायिके, तुशब्द एवकारार्थः, "तुः स्यादेऽवधारणे” इति वचनात् , सामाषिके एव कृते सति यस्मात् श्रावकः |
दीप अनुक्रम
Oke
Fair Pameron en
...अत्र यत् नियुक्ति: क्रम ८०० इति न दृश्यते तत् (संपादन-परिवर्तन-रूपेण) / मुद्रण-अशुद्धिः मात्र, हारिभद्रिय-वृतौ गाथा '८०१ रूपेण एव वर्तते ।
~287