Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं H, नियुक्ति: [७८८-७८९], वि०भा०गाथा (२६२२-२६२६], भाष्यं [१४८...], मूलं गाथा-]
मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
तापयत्यष्टप्रकारं कर्मेति तपः, तपतेरौणादिकोऽसूप्रत्ययः, अनशनोनोदरतादि वस्पधानः संयमतपःसंयमः, असावन-18 मता-अभीष्टो मोक्षांगतया, तथा निम्रन्थानामिदं नैर्ग्रन्थं, आईतमित्यर्थः, किं, प्रवचनं-श्रुतं, इह तपोग्रहणेन द्वादशप्रकारमपि तपः परिगृह्यते, संयमो नाम पापोपरमः, स च सप्तदशप्रकारः, एतेन च चारित्रसामायिक परिगृहीतं, नैर्मन्थं | प्रवचन-श्रुतं, चशब्दः सम्यक्त्वादिसामायिकसमुच्चयार्थः, विवहारो'त्ति एवं व्यवहारो व्यवस्थितः,व्यवहारग्रहणात् तदधोवर्तिनी नैगमसंग्रहावपि गृहीती, तत एतदुक्तं भवति-गमसनव्यवहाराखिविधमपि सामायिक मोक्षमार्गतयाऽनुमन्यन्ते इति । आह च भाष्यकृत्-कस्स नयरसाणुमयं किं सामइयमिह मोक्खमग्गोत्ति ।। भण्णइ नेगमसंगह-यवहाराणं तु सवाई ॥१॥ तवसंजमा चरितं निग्रोथं पवयर्णति सुयनाणं । तग्गहणे सम्मत्तं तग्गहणातो य नायकं ॥२॥ (विशे. २६२२-३ ) आह-यदि नैगमादयस्त्रिविधमपि सामायिक मोक्षमार्गतयाऽनुमन्यन्ते किमिति तहि ते मिथ्यादृष्टयः१, उच्यते, व्यस्तानामेव तेषां ते मोक्षमार्गतयाऽनुमाननात् , न सापेक्षाणामेवेति, शब्दऋजुसूत्रयोः पुनः कारणे कार्योपचारात् निर्वाणमार्गों है निर्वाणं संयम एयेत्यनुमतं, इह ऋजुसूत्रमुल्लङ्घ-यादौ शब्दनयोपन्यासोऽशेषोपरितननयपरिग्रहार्थः, तत एतदुक्कं भवतिऋजुसूत्रादयः सर्वे चारित्रमेवेकं मोक्षमार्गमनुमन्यन्ते, न ज्ञानदर्शने, तद्भावेऽपि मोक्षासम्भवात्, तथाहि-न सर्वज्ञान
सर्वदर्शनलाभेऽपि तत्कालमेवापवर्गप्राप्तिः, किन्तु सर्वसंवरलाभे, ततः स एवैको मोक्षमार्ग इति, उकं च-"उज्जुसुयाइमयं है।पुण निधाणपहो चरित्तमेवेग । न उ नाणदंसणाई भावेवि न तेसि जं मोक्खो ॥२॥जं सपनाणदसणलंभेविन तक्खणं
चिय विमोक्खो। मोक्सो य सषसंवरलाभे मग्गो स एवातो॥२॥" (विशे. २६२५-६) एवं अवाणान् ऋजुसूत्रप्रभृतीन्
1562-%2528161613
दीप अनुक्रम
COCKROACKS
JanEthiconn inormananal
~271
Loading... Page Navigation 1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316