SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम (४०) आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं H, नियुक्ति: [७८८-७८९], वि०भा०गाथा (२६२२-२६२६], भाष्यं [१४८...], मूलं गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक तापयत्यष्टप्रकारं कर्मेति तपः, तपतेरौणादिकोऽसूप्रत्ययः, अनशनोनोदरतादि वस्पधानः संयमतपःसंयमः, असावन-18 मता-अभीष्टो मोक्षांगतया, तथा निम्रन्थानामिदं नैर्ग्रन्थं, आईतमित्यर्थः, किं, प्रवचनं-श्रुतं, इह तपोग्रहणेन द्वादशप्रकारमपि तपः परिगृह्यते, संयमो नाम पापोपरमः, स च सप्तदशप्रकारः, एतेन च चारित्रसामायिक परिगृहीतं, नैर्मन्थं | प्रवचन-श्रुतं, चशब्दः सम्यक्त्वादिसामायिकसमुच्चयार्थः, विवहारो'त्ति एवं व्यवहारो व्यवस्थितः,व्यवहारग्रहणात् तदधोवर्तिनी नैगमसंग्रहावपि गृहीती, तत एतदुक्तं भवति-गमसनव्यवहाराखिविधमपि सामायिक मोक्षमार्गतयाऽनुमन्यन्ते इति । आह च भाष्यकृत्-कस्स नयरसाणुमयं किं सामइयमिह मोक्खमग्गोत्ति ।। भण्णइ नेगमसंगह-यवहाराणं तु सवाई ॥१॥ तवसंजमा चरितं निग्रोथं पवयर्णति सुयनाणं । तग्गहणे सम्मत्तं तग्गहणातो य नायकं ॥२॥ (विशे. २६२२-३ ) आह-यदि नैगमादयस्त्रिविधमपि सामायिक मोक्षमार्गतयाऽनुमन्यन्ते किमिति तहि ते मिथ्यादृष्टयः१, उच्यते, व्यस्तानामेव तेषां ते मोक्षमार्गतयाऽनुमाननात् , न सापेक्षाणामेवेति, शब्दऋजुसूत्रयोः पुनः कारणे कार्योपचारात् निर्वाणमार्गों है निर्वाणं संयम एयेत्यनुमतं, इह ऋजुसूत्रमुल्लङ्घ-यादौ शब्दनयोपन्यासोऽशेषोपरितननयपरिग्रहार्थः, तत एतदुक्कं भवतिऋजुसूत्रादयः सर्वे चारित्रमेवेकं मोक्षमार्गमनुमन्यन्ते, न ज्ञानदर्शने, तद्भावेऽपि मोक्षासम्भवात्, तथाहि-न सर्वज्ञान सर्वदर्शनलाभेऽपि तत्कालमेवापवर्गप्राप्तिः, किन्तु सर्वसंवरलाभे, ततः स एवैको मोक्षमार्ग इति, उकं च-"उज्जुसुयाइमयं है।पुण निधाणपहो चरित्तमेवेग । न उ नाणदंसणाई भावेवि न तेसि जं मोक्खो ॥२॥जं सपनाणदसणलंभेविन तक्खणं चिय विमोक्खो। मोक्सो य सषसंवरलाभे मग्गो स एवातो॥२॥" (विशे. २६२५-६) एवं अवाणान् ऋजुसूत्रप्रभृतीन् 1562-%2528161613 दीप अनुक्रम COCKROACKS JanEthiconn inormananal ~271
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy