Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
आ. सु. ७२
Jain Education Inte
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-३ अध्ययनं [-], निर्युक्तिः [ ७८६ - ७८७ ], मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०],
वि०भा० गाथा [-], भाष्यं [ १४८...], मूलं [- / गाथा-] मूलसूत्र [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
| एवं शेषाणामपि परस्परं भावनीयं, गोष्ठामाहिलमधिकृत्य पुनरेकैकस्य त्रयो दोषाः तथाहि - बहुरतान् प्रति गोष्ठामाहिलोऽब्रवीत् कारणत्रयाद् भवन्तो मिथ्यादृष्टयः, तत्र - एकमिदं यत्कृतं कृतमिति ( यूयं) वदतेति, द्वितीयं स्पृष्टं बद्धं कर्म्म, तृतीयमपरिमाणं प्रत्याख्यानमिति, बहुरता अपि तं प्रत्यवोचन् भवानपि कारणत्रयान्मिथ्यादृष्टिः- एकं तावदिदं यत् क्रियमाणं कृतमिति वदति, द्वितीयं स्पृष्टमवद्धं कर्म्म, तृतीयं सपरिमाणं प्रत्याख्यानमिति, एवं सर्वान् प्रति योजनीयम्, अन्ये त्वाहु:- एकैकस्य द्वौ द्वौ दोषावेवं वेदितव्यौ, एकं तावत्स्वयं विप्रतिपन्ना द्वितीयं परानपि व्युग्राहयन्तीति ॥ | नन्वेता दृष्टयः संसाराय आहोस्विदपवर्गीयेत्याशङ्कानिवृत्त्यर्थमाह
सत्तेया दिट्ठीओ जाइजरामरणगग्भवसहीणं । मूलं संसारस्स उ हवंति निग्गंथरूवेणं ॥ ७८६ ॥ सष्ठाप्येता दृष्टयो, बोटिकास्तु मिथ्यादृष्टय एवेति न तद्विचारः, 'जातिजरामरणगर्भवसतीनामिति जातिग्रहणं नारकादिप्रकृतिग्रहे चरितार्थमिति गर्भवसतिग्रहणमदुष्टं, मूलं कारणं, भवतीति योगः, मा भूत्सकृद्भाविनीनां जातिजरामर णगर्भवसतीनां मूलमिति प्रत्ययस्तत आह- 'संसारस्स उ' इति संसरणं संसारः - तिर्यग्गरनार कामरभवानुभूतिरूपः प्रदीर्घः तस्यैव, सुशब्दस्यावधारणार्थत्वात्, केन रूपेणेत्याह-निर्मन्थरूपेण ॥ अथैते निन्हवाः किं साधव उत तीर्थान्तरीया आहोस्विन्मिथ्यादृष्टयः १, उच्यते, न साधवो, यतः साधूनामेकस्याप्यर्थाय यत्कृतमशनादि तच्छेषाणां न कल्पते, नैत्रं निन्दवानां, तथा चाह
पवपणनी आणं जं तेर्सि कारिअं जहिं जत्थ । भजं परिहरणाए मूले तह उत्तरगुणे अ ॥ ७८७ ॥
For Private & Personal Use Only
~ 269~
janelibrary.org
Loading... Page Navigation 1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316