Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०) ।
आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं H, नियुक्ति: [७८२-७८३], वि०भा०गाथा [२६०७-२६०९], भाष्यं [१४७-१४८], मूलं - गाथा-]
मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
RCMS
प्रत सूत्रांक
प्रज्ञाप्यमानोऽपि मिथ्यात्वोदयात् कुलिङ्गभावो जिनमतमश्रधानश्चीवराणि परित्यज्योपाश्रयाद्विनिर्गतः, तस्योत्तरा भगिनी, सा उद्याने स्थित बन्दितुमागता, तं च तथाभूतं दृष्ट्वा तयापि चीवराणि तदनुरागेण परित्यक्तानि, ततो द्वावपि तो भिक्षार्थ प्रविष्टी, गणिकया च तदवस्था दृष्टा, साऽचिन्तयत्-नूनमेवं स्त्रीणां बीभत्सं रूपं रष्ट्रा लोकोऽस्माकं विरको
भविष्यतीति, ततस्तया सा परिपूर्ण परिधापिता, सा नैच्छदिति मुक्तवती, ततो बलादपि तस्या उरसि कटिप्रदेशे चैक ४वस्त्रं सन्दघे, तदपि त्यजन्ती धात्रा कथमपि दृष्ट्वा भणिता-तिष्ठत्वेतत्तव देवतया दत्तम्, आह च भाष्यकृत्-"तस्स
भगिणी समुझियवस्था तह चेव तदणुरागेण । संपत्थिया नियत्था तो गणियाए पुणो मुयइ ॥१॥तीए पुणोवि बद्धोरसेगवस्था तयपि छडेती । अच्छा ते तेणं चिय समणुण्णाया घरेसी य ॥२॥" (वि. २६०७८) तेन शिवभूतिना हाद्वी शिष्यो प्रजाजितो-कौण्डिन्यः कोट्टवीरश्च, ततः परम्परास्पर्शः समुत्पन्नः, उक्तंच-"कोडिनकोट्टवीरे पवावेसी य दोन्नि
सो सीसे । तत्तो परंपराफासतो व सेसा समुप्पन्ना ॥१॥" (वि.२६०९) एवं बोटिका उत्पन्नाः, अमुमेवार्थ मूलमाध्यकारः सञ्जिहीर्घराहऊहाए पन्नत्तं योडिअ सिवभूइउत्तराहिं इमं । मिच्छादसणमिणमो रहवीरपुरे समुप्पन्नं ॥१४७॥ (मू. भा.)
उहया-स्वतर्कबुझ्या प्रज्ञप्त-प्रणीतं बोटिक शिवभूत्युत्तराभ्याम् 'इणमोत्ति एतच मिथ्यादर्शनं क्षेत्रतो रथवीरपुरे समुत्पन्नम् । योडिअसिवभूईओ बोडिभलिंगस्स होइ उप्पत्ती । कोडिन्नकुट्टवीरा परंपराफासमुप्पना ॥ १४८ ॥(म.भा.)
दीप अनुक्रम
an den
Frica Feroleh
~267~
Loading... Page Navigation 1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316