Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं न, नियुक्ति: [७८४-७८५], विभा गाथा -1, भाष्यं [१४७-१४८], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्राक
का श्रीआव- योटिकशिवभूतेः सकाशात् बोटिकलिङ्गस्य-बोटिकदृष्टेर्भवत्युत्पत्तिः, वर्तमाननिर्देशप्रयोजनं प्राग्वत्, पाठान्तरं या दा निववश्यक मल-18|'बोडियलिंगस्स आसि उप्पत्ती', ततः कौण्डिन्यश्च कोट्टवीरश्च कौण्डिन्यकोट्टवीरं समाहारो द्वन्द्वस्ततः परम्परास्पर्शम्-1| कव्यतोया वृत्ती आचार्यशिष्यसम्बन्धलक्षणमधिकृत्योत्पन्ना-सञ्जाता, बोटिकदृष्टिरिति वाक्य शेषः ।। सम्प्रति निववक्तव्यतां निगमयन्नाह- पसंहारः उपोद्घात ट्रा एवं एए कहिआ ओसप्पिणिए उ निण्हता सत्त । वीरवरस्स पवयणे सेसाणं पवयणे नस्थि ॥ ७८४ ॥
एवम्-उक्तेन प्रकारेण एते अनन्तरोक्ताः कथिताः प्रतिपादिता अस्यामवसपिण्यां निन्हवाः सप्त, अष्टमस्तु बोटिकः तुश-11 ॥४२६॥ 1ब्दसमुचितो, बीरवरस्य भगवतः प्रवचने-तीर्थे, शेषाणां तु तीर्थकृतां प्रवचने नस्थित्ति प्राकृतत्वान्नासीरन् निन्हवाः ।।
मुत्सूणमेसिमिक सेसाणं जावजीविया दिट्ठी । इक्विकरस य इत्तो दो दो दोसा मुणेअबा ॥७८५॥
मुक्त्वा एषामेकं गोष्ठामाहिलं निन्हवानां शेषाणां-जमालिप्रभृतीनां प्रत्याख्यानमङ्गीकृत्य यावज्जीविका दृष्टिरासीत्, 151न ते प्रत्याख्यानं गोष्ठामाहिल इवापरिमाणमिच्छुरिति भावना, आह-प्रकरणादेवेदमवसीयते किमर्थमस्योपन्यासः,18 दिउच्यते, प्रतिदिवसोपयोगेन प्रत्याख्यानस्थातीवोपयोगित्वात् , मा भूत् कश्चित्तथैव प्रतिपद्यते, ततः प्रज्ञाप्यते-निन्हवाना
मपि प्रत्याख्यानविषये इयमेव दृष्टिरिति, 'एत्तो'त्ति प्राकृतत्वादमीषां मध्ये एकैकस्य निन्हवस्य द्वौ द्वौ दोपौ ज्ञातव्यो,
मुक्त्वैकमिति वर्तते, तथाहि-बहुरता जीवप्रदेशिकान् प्रत्यूचुः-भवन्तो द्वाभ्यां कारणाभ्यां मिथ्यादृष्टयः, तत्रैकमिदं दयनणथ एका प्रदेशो जीव इति, द्वितीय क्रियमाणं कृतमिति, जीवप्रदेशिका अपि बहुरतान् प्रत्यवादिषुः-यूयमपि
कारणद्वयेन मिथ्यादृष्टयः, एक तावदिदं यद्वदय क्रियमाणमकृतं (द्वितीयं च चरमप्रदेश) जीव इति प्रतिपद्यध्वे,
दीप
अनुक्रम
JanEthicsoon imate
KA
ainalibrary.org
~268~
Loading... Page Navigation 1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316