Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 275
________________ आगम (४०) आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं [१], नियुक्ति: [७९०], वि०भा०गाथा , भाष्यं [१४९], मूलं - गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक मापवन्ति, तेषामपि यथायोग ज्ञेयज्ञानप्रत्याख्येयप्रत्याख्यानसम्भवात् , तत एवमाचक्ष्व-पट्सु संवत सपयुको यतमान दात्मा सामायिकमिति, पट्सु-पृथिवीकायिकादिषु सम्यक्-सूत्रोक्कनीत्या यता-सहानपरितापनादिभ्यो विरतः संयतः एवं चाविरतसम्यग्दृष्टिदेशविरतव्यवच्छेदः, तेषां त्रिविधंत्रिविधेन षड्जीवनिकायपरितापनादिम्यो विरत्यमावाद, एव४/मुक्के समभिरूदः प्राह-यदि षट्सु जीवनिकायेषु संयत उपयुक्तो यतमान आत्मा सामायिकं ततः प्रमत्तसंयतानामपि | दिसामायिकत्वप्रसंगः, तेषामपि षट्सु संयतत्वात् , तत एवमवगच्छ-त्रिगुप्तः पट्सु संयत उपयुक्तो वतमान आत्मा सामा नायिकमिति, त्रिगुप्तो नाम मनोवाकायगुप्तः, किमुक्तं भवति :-अकुशलमनोवाफायप्रवृत्तिनिरोधी कुशलमनोवाकायो४ दीपकः, एकग्रहणे तजातीयग्रहणमिति न्यायात् पञ्चसु ईयभापैषणाऽऽदानभाण्डमात्रनिक्षेपणोच्चारप्रश्रवणादिपरिष्ठापनरूदापामु समितिषु समित इत्यपि गृह्यते, ततः प्रमत्तसंयतानां व्यवच्छेदः, तेषां निद्राविकथादिप्रमादोपेतानां यथोकरूपगु-18 प्तिसमित्यभावात् , एवं समभिरूदेनाभिहिते एवंभूतो वदति-यदि नाम यथोक्तस्वरूप आत्मा सामायिकं ततोऽधमत्त४ संयतादयोऽपि सामायिकं भवेयुः, तेषामपि यथोक्तविशेषणविशिष्टत्वभावात् , तत एवं प्रतिपद्यस्व-सावद्ययोगविरतदाख्रिगुतः षट्सु संयतः उपयुक्तो यतमान आत्मा सामायिकमिति, सावद्ययोगविरतो नाम अवयं-कर्मवन्धः, सहावर्य Pा यस्य येन वा स सावद्यः, योगो व्यापारः सामर्थ्य वीर्यमित्येकार्थ, “जोगो विरिय थामो उच्छाह परकमो तहा चेद्वारी सत्ती सामरथं चिय जोगस्स हवंति पज्जाया ॥१॥" इति वचनात्, सापद्यश्चासौ योगश्च सावद्ययोगस्तस्मात् विरत:प्रतिनिवृतः सावधयोगविरतो, परिज्ञया प्रत्याख्यानपरिज्ञया च परिज्ञातसमस्तसावद्ययोगः, किमुकं भवति ।-निरुद्ध दीप अनुक्रम ~275

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316