Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 263
________________ आगम (४०) आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं H, नियुक्ति: [७८२-७८३], वि०भा गाथा [२५९४-२५९७], भाष्यं [१४५], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक न्यायस्योभयत्रापि तुल्यत्वात् , न, सूत्रान्तरेण स्त्रीपरिभोगस्य सर्वस्यापि प्रतिषेधनातू, तच सूत्रान्तरमिदम्,-"नवि |किंचिप्पडिसिद्धं नऽणुनायं वावि जिणवरिंदेहिं । मोत्तुं मेहुणभाव न विणा सो रागदोसेहिं ॥१॥" (धर्म. १०६४) | ततो नातिप्रसङ्गदोषः, उक्तं च-"सिय पावई अणिटुं एवं इत्थीपरीसहपसंगा । नो सुत्तंतरवाहानिवारणादिह पसं४ागस्स ॥१॥" (धर्म. १०६३)न च भगवता प्रतिक्रुष्टं वस्त्रम्, उपधिप्रमाणस्य कल्पाध्ययनादिषु साक्षादभिधानात्, दान च यतयो गृहस्था इव वस्त्राणि परिभुते, किन्तु लोकरूढप्रकारादन्यप्रकारेण, कच्छावन्धाभावात् कूपराभ्यामन भाव एव चोलपट्टकधरणात् मस्तकोपरि प्रावरणाद्यभावाच्च, ततो न गृहिलिङ्गम् , अथ गृहस्थैरपि परिभोगात् गृहिलिङ्गं, दायद्येवं ततः करचरणादयोऽपि गृहिलिङ्गं, तेषामपि गृहस्थेषु भावात् , ततस्तेषामपि परित्यागः कर्त्तव्यः, अथ करचरणा-13 |दिपरित्यागे देहाभावस्तदभावे च परलोकासाधनमिति तदपरित्यागः, ननु वस्त्रस्याप्यभावे तृणग्रहणादिप्रसक्तः परलोकसाधनाभावः समान एवेति यत्किञ्चिदेतत् ,आह च-"गिहिलिंगपिन एतं एगतेणं तदन्नहाधरणे । होति य कहिंचि नियमा करचरणाईवि गिहिलिंग ॥१॥ तेसि परिच्चागातो देहाभाचे कहं नु परलोगो।। नणु वत्थस्सवि चाए तणगहणाईहिं तुल्लमिणं ॥२॥" (धर्म. १०६८-६) अथास्माकं युष्माकं चाहन्तो गुरवः, भगवन्तश्चाहन्तोऽचेलास्ततोऽचेलत्व मेवास्नाकं युक्त्युपपन्नं, न वस्त्रपरिधारण, शिष्याणां गुरुलिङ्गप्रतिपत्तेरर्चितत्वात् , उकंच-"जारिसयं गुरुलिंग सीसेणवि ४ तारिसेण होयचं । नहु होइ बुद्धसीसो सेयवडो नग्गखमणो वा ॥१॥" (धर्म. ११०९) ननु यदि भगवन्तो गुरवः प्रमाणे : है| तर्हि तदुपदेशः कर्तव्यः, भगवदुपदेशश्चाय-निरुपमधृतिसंहननाद्यतिशयोपेतेनाचेलेन भवितव्यं, न निरतिशयेन, दीप अनुक्रम AN ~263

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316