Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं H, नियुक्ति: [७८२-७८३], विभागाथा [२५९४-२५९७], भाष्यं [१४५], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्राक
श्रीभाव- करणात् , तथा च परिहितपरिजीर्णपरिधाना काचित् युवतिः कोलिकं प्रत्येवमाचष्टे-स्वर कोलिक ! नग्नाऽहं वर्त्त इति, द्र
बोटिकश्यक मल- ततः संयमयोगस्फातिनिमित्तं तथारूपाणि वस्त्राणि धारस्तो यतेः सदा ममत्वरहितख कथं न परीपहसहनम् !, आह* निरासः य. वृत्तीच-"संयमयोगनिमित्तं परिजुन्नादीणि धारयंतस्स । कह न परिसहसणं जइणो सइ निम्ममत्तस्स! ॥१॥" (वि. १०६०)15 उपोदयातअथ सूत्रे 'नगिणस्स वावि मुंडस्से' त्यादिना साक्षान्नग्नत्वमभिहितं, परिजीर्णाल्लमूल्यवस्खपरिधाने त न तदनपचरितं
भवति, उपचरिते च नग्नत्वे परीषहसहनमप्युपचरितमेव प्रामोति, न चोपचारादर्थसिद्धिः, नहि माणवको दहनोपचारा-18 ॥४२३॥
दाधीयते पाके इति प्रतीतमेतत् , तदप्यशोभनं, सम्यक् जिनवचनापरिज्ञानात्, न खलु क्षुत्परीषहसहनमप्युपचरितमेव प्राप्नोति, पिपासापरीपहसहन च, सर्वथा बाऽशनपानप्रतिषेधत उपपद्येते, किन्त्वनेषणीयपरित्यागाद्, अन्यथा भगवता- महतामजितपरीषहत्वप्रसक्तिः, तेषामप्येषणीयानपानोपादानात् ,ततो यर्थपणीयान्नपानपरिभोगतः क्षुत्पिपासापरीषहसहनमेवं परिजीर्णाल्पमूल्यवस्त्रपरिधानेऽप्यचेलपरीपहसहतेति, उकं च-"जइ चेलभोगमेतादजिताचेलयपरीसहो तेणं 113 अजियदिगिंछाइपरीसहोऽवि भत्ताइभोगातो ॥१॥ एवं तुह न जियपरीसहा जिनिंदादि सबहाऽऽवणं । अहवा जो टू
भत्तादिसु स विही चेलेवि किं नहो? ॥२॥जह भत्तादि विसुद्धं, रागहोसरहिओ निसेवंतो। विजियदिगिंछाइपरीसहो हामुणी सपडियारोऽवि ॥ ३ ॥ तह चेलं परिसुद्धं रागद्दोसरहिओ सुयविहीए । होइ जियाचेलपरीसहो मुणी सेवमादाणोऽवि ॥४॥" (वि. २५९४-१७) स्यादेतत्-यदि परिजीर्णाल्पवस्तुपरिभोगेऽप्यचेलकपरीपहः सोढोऽभ्युपगम्यते ततः
काणकुण्टादियुवतिरपि न परमार्यतो युवतिः, परिपूर्णयुवतिलक्षणायोगात्, ततस्तत्परिभोगेऽपि स्त्रीपरीषहः सोढो भवेत् ,
दीप
अनुक्रम
1४॥४२३॥
an den
~262~
Loading... Page Navigation 1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316