Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 260
________________ आगम (४०) आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं H, नियुक्ति: [७८२-७८३], वि०भा गाथा [२५६४-२५६९], भाष्यं [१४५], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: निरामः प्रत सत्राक श्रीआव- तिरियसवरादयो नणु हवंति निरयोगा बहुसो ॥३॥ अपरिग्गहावि परसंतिएसु मुच्छाकसायदोसेहिं । अविणिग्गहिय-1 श्यक मल. पाणो कम्ममलमणंतमजंति ॥३॥ देहत्धवस्थमल्लाणुलेवणाभरणधारिणो केई । उपसग्गाइसु मुणयो निस्संगा केवलमु-18 यवतीति ॥४॥(वि. २५६४-७)" यदपि च 'सर्वतश्च शङ्का प्रादुर्भवती'त्यादिना वस्त्रस्य भयहेतुत्वमुक्तं सदपि ज्ञानादिषु । जपोटासमान, तथाहि-ज्ञानादिबपि विषये तदुपघातकेभ्यो भयमुपजायते, देहेऽपि श्वापदादिभ्यः, ततो वस्त्रादेरिव तेषामपि।। 5परित्यागः कायः, अथ ते मोक्षसाधनमिति भयहेतवो न परित्यज्यन्ते, ननु मोक्षसाधनत्वं वस्तादेरपि प्रागक्तनीत्या समा- ॥४२२॥ दानमिति तस्याप्यपरित्यागः, आह च-"जइ भयहेऊ वत्थं तो नाणाईण तदुवघाएहिं । भयमिइ तेसिं चागो देहस्सवि साव याईहिं ॥१॥ अह मोक्खसाहणमईए न य भयहेतुत्तणेवि परिचागो । वत्थंपि मोक्खसाहणमईए सुद्धं कहं चागो | 8॥२॥" (वि.२५६८-९) अपिच-तादृशे परिजीर्णेऽल्पमूल्ये वाससि न कुतोऽप्याशङ्केति न भयहेतुता, एतेनाविहारो-18 |ऽप्यपाकृतः, कुतोऽण्याशङ्काया असम्भवात् , तथाभूतेषु च तेष्वल्पप्रमाणेषु परिमितसयाकेषु भारवहनमपि न सङ्गच्छते, | अत्यस्पस्वात् , अथ भवति तावन्मात्रैरपि पीडा, ननु सा नियतविहारक्रमकरणतः किं नोपजायते १, सा उपकारिणीति | 21 चेत् उपकारोऽत्रापिदर्शित एवेति यत्किञ्चिदेतत् , आह च-"जइदेहस्सऽह पीडा निययविहाराउ सान कि होई । उवगारिगा 8 तई अह पत्थवि भणितो उ उवगारो॥१॥” (धर्म. १०४९) यदपि तस्करैरपहारे अधिकरणप्रसङ्गापादनं कृतं तदप्यसमी-II४२२० चीन, तथाभूतस्य वाससस्तस्करः प्रयोजनाभावात् अपहाराकरणतः, अथाल्पसत्त्वः कोऽपि तदप्यपहरति, तदेतत् पिच्छि-12 कादिष्वपि समानं, अथ पिच्छिकादिषु व्युत्सृष्टेष्वस्माकं दोषाभावः, वनेष्वप्येवं दोपाभावः किं नाम न भवति !, अथ परलो दीप RECE अनुक्रम Janticonn imom ~260~

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316