Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 259
________________ आगम (४०) आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं , नियुक्ति: [७८२-७८३], विभागाथा [२५६२], भाष्यं [१४५], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: IC.I प्रत सूत्रांक दीप अनुक्रम Fतहेव नणु भणियं ॥२॥" (धर्म. १०४३-४ ) बदपि चोक्तम्-शोभनतरवस्त्रपरिधाने तथाविधजनापेक्षया तच्छरीरस्य *महती शोभोपजायते' इत्यादि तदप्यनवकाश, परिजीर्णमल्पमूल्यं विधिना परियाचितं वखं ध्रियमाणस्य भिक्षणशीलस्य भूषाया असम्भवात्, अय कस्याप्यविवेकतस्तन्मात्रादपि सा भवति, ननु पिच्छिकाकुण्डिकादिमात्रधारणेऽप्यविवेकतः तसा भवन्ती दुर्निवारेति समानम् , आह च-"एवं विहं च एवं विहिणा परिजाइयं धरेंतस्स । भिक्खणसीलस्स तहा राढाए महंत को अग्यो(डो)॥१॥ अह अविवेगाउ तई तम्मत्ताओवि होइ केसिंचि । तट्टिगपिच्छिगकुंडिगदेहेसु तई कहं न भवे ! ॥" (धर्म. १०४५-६ ) योऽपि च प्राक् दुर्लभवस्त्रलाभे कुतः पुनरिदं लप्स्ये इत्यादिना मू दोष उद्भावितः स देहाहारादिष्वपि समानः, तत्रापि मूर्छासम्भवात् , अथ देहाहारादिषु मोक्षसाधनबुद्ध्योपादीयमानेषु न मूर्छा सम्भवति, तदेतद् धर्मसाधनत्वं वस्त्रादिष्वपि समानमिति न तत्रापि मूर्छाया अवकाशः, उक्कं -"अह देहाहाराइसु न मोक्खसाहणमईइ ते मुच्छा । का मोक्खसाहणेसुं मुच्छा वत्थाइएसुं ते ॥॥"(वि.२५६३) अपिच-यदि स्थूलेऽपि वस्त्रादौ मुलभे वाद्ये च यदि भवान् मूछी विदधाति ततः शरीरे अकेये दुर्लभतरे सुतरां मूर्छा करिष्यति, शरीरस्यान्तरणतया प्रबलमूहेितुत्वात् , तथाहि-दृश्यन्ते तिर्यञ्चः शबरादयश्च वस्त्रादिग्रन्धरहिता अपि देहाहारादिमात्रविषयमूर्छया नर-18 कोपगामिनः, ततो यथा परमयतीनां देहादिषु न मूछा तथा वस्खेष्वपीति न किश्चित् , तथा च श्रूयन्ते केचन मुनय उपसर्गादिषु देहन्यस्तवनमाल्यानुलेपनाभरणधारिणोऽपि केवलज्ञानमुत्पादयन्तः, तथा चोक्तम्-"अह कुणसि थुलवस्थाइएसु मुच्छ धुवं सरीरेऽवि । अफेजदुल्लभतरे काहिसि मुच्छ विसेसेणं ॥१॥ वत्थाइगंथरहिया देहाहाराइमेचमुच्छाए। %25645625 En Perth ~259~

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316