Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 257
________________ आगम (४०) आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-३ अध्ययनं , नियुक्ति: [७८२-७८३], वि भागाथा [-], भाष्यं [१४५], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक SALECREATRE दफासुउवयोगमो य विही ॥१॥" (धर्मः १०३५) अथ यथोक्तविधिनाऽपि प्रक्षालयतो दृश्यते कदाचित्पाणविपत्तिस्ततो दोपाटी इति, तदप्ययुक्तम् , आगमोकमेतदिति श्रुतबहुमानतोऽशठभावं यतनया प्रक्षालने प्राणिविपत्तावपि दोषासम्भवात् , संस-12 तकुक्षिकपुरीपोत्सर्गवत् , तथाहि-संसक्तकुक्षिकस्य साधोर्यतनया छायाए.' इत्याद्यागमोतया पुरीपमशठभावं व्युत्सृजतो गुदकृमिव्यापत्तावपि न दोषभाक्त्वं भवति, प्रायश्चित्ताविषयत्वात् , एवमिहापि भावनीयम् , उक्कं च-"जो पुण विही' *दोसो संसत्तम्गहणियोसिरणतुल्लो। असहस्स सोऽवि भणितो पायच्छित्तस्सऽविसओ ॥१॥" (धर्म. १०३८) अथ12 पुरीपोत्सर्गोऽशक्यप्रतीकारस्ततो यथोक्तयतनया तत्र प्रवर्त्तमानस्य भवतु दोषाभावः, इह तु किं नामाशक्यं वस्खाभावे इति !, उच्यते, संयमः, तथाहि-न शक्नुवन्ति साधवः सम्प्रति मन्दसत्त्वाः शीतादिकालेषु संयम निराबाधं परिपालयितुम्, आर्तरौद्रध्यानप्रवृत्तिसम्भवात् , अपरेषां हीनतरसत्त्वानामशक्यं वस्त्राभावे इति, अन्याद्यारम्भप्रवृत्तिभावाच्च, किल | "कालचटकं उक्कोसएण जहनि तियं तु योद्धयमित्यादिवचनतः समस्तामपि रात्रि जाग्रद्भिः साधुभिश्चत्वारः काला ग्रहीतव्याः, निरन्तरं कालिकमुत्कालिकं वा श्रुतं पठनीयं परावर्तनीयञ्च, एतत्सर्वमपि कत्तुं शक्यते शीतकाले कल्पनावरगेन, नान्यथा नाम, तथा महावातोरिक्षमा सचित्ता पृथिवी महीत्यपरनामप्रसिद्धा या च महिका धूमिकापरपर्याया या च पानीयवृष्टिवर्षाकालादिषु यश्चावश्यायो लोकमतीतो यच्च रजः सचित्तमीषदातासं चैत्रादिमासेषु यच्च प्रदीपादितेजास्पर्शनाम तद्गतानां सत्त्वानां कल्पैःमावरणे परिरक्षा भवति, उकं च-"किं संजमोवयारं करेइ बधाइ जइ मई सुणसु । सीय. चाणं नाणं जलणतणगाण सचाणं ॥१॥ शि चातुकालं सज्जायम्झागसाहणमिसीणं । महिमहियावासोसारयाइरक्खा दीप अनुक्रम 4-54 मा.सू.७५ JanEthicsonn imom Mainstiterary.org ~257

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316