Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 255
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-३ अध्ययनं [-], निर्युक्तिः [ ७८२-७८३] वि०भा० गाथा [-] भाष्यं [ १४५], मूलं [- / गाथा-] रत्नसागरेण संकलित ..आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः विशेषताप्रसङ्गप्रसक्तिरिति गृहिलिङ्गत्वाद्वखं परित्यक्तव्यं, किञ्च सर्वत्र श्रुते श्रमणा निर्ग्रन्थाः व्यावर्ण्यते, वस्त्रं च ग्रन्थस्ततस्तत्परिभोगे निर्मन्थत्वव्याघात इति श्रमणव्यपदेशस्याप्यभावप्रसङ्गः, उक्तं च- "जायणसंमुच्छणमो धुवणे पाणाण होइ वावती । दायारस्सवि पीडा संधणमाईसु पलिमंथो ॥ १ ॥ राढा मुच्छा य भयं अविहारो चैव भारवहणं च । तेनाहडाहिगरणं सोगो य पमायनद्वेऽवि || २ || सावेक्खयाए दाणादकज्जसिद्धी परीसहासहणं । गुरुपडिकुटुं गिहालिंग गंथमो वस्थदोसा उ ॥ ३ ॥" ( धर्मसंग्रहण्यां १०१७९) तत एतद्दोषदुष्टत्वान्न साधूनां वस्त्रग्रहणमुचितमिति, अत्र स्थविरा: प्राहु:-यदि याज्वादोषात् वस्त्रपरित्यागस्तत आहारोऽपि परित्यक्तव्यस्तस्यापि याव्यामन्तरेणासम्भवात्, 'सबै से जाइयं होइ, नत्थि किंचि अजाइय' मिति(उत्त० ७६ ) वचनात् आह च- "वत्थमिह जायणातो जइ मुचइ इंतमेव मोयवो । आहारोऽवि हु जइणा अजाइतो सो जं न होइ ॥ १ ॥” इति (धर्म. १०२५) अथ मन्येथा धर्म्मकायोपष्टम्भहेतुरयमाहार इति याज्चादोषेऽपि स प्रतिगृह्यते, गुरुलाघव पर्यालोचनपरं हि पारमेश्वरं प्रवचनमिति, यद्येवं तर्हि वस्त्रमपि धर्मकायपरिपालनात् महदुपकारि, तथाहि - महति हिमानीकणानुषके प्रपतति शीते यदि तृणग्रहणाग्निसेवनादि समाचरति । ततस्तेजःकायादिजंतुविनाशप्रसङ्गः, अन्याद्यनासेवने तु धर्म्मकायस्य विपत्तिः, सा चार्षे तथाविधदुष्टकारणमन्तरेण प्रतिषिद्धा, यद्यपि च न धर्म्मकायस्य विपत्तिस्तथापि धर्म्मध्यानं शीतपरिगतस्य नियमतोऽप्यपगच्छति, अथोत्तमसंहननोपेतस्य धर्म्मध्यानस्यापि नागमो, पुष्टावष्टम्भत्वात्, यद्येवं तत उत्तमसंहननवन्तं मुक्त्वा शेषाणां न प्रव्रज्योचिता, प्रागुकदोषप्रसङ्गात् अथ च मन्दसंहननानामपि भगवता तदनुग्रहाय प्रत्रज्याऽनुज्ञाता 'दुप्पसहन्तं चरण मित्यादिवचनात् Jain Education International For Private & Personal Use Only ~ 255 ~

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316