Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-३ अध्ययनं , नियुक्ति: [७८२-७८३], वि भागाथा [-], भाष्यं [१४५], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्राक
दीप
श्रीआव-11च वातकायकीटिकादिसत्त्वव्यापातः, तथा जघन्यतोऽपि वस्त्रं रूपकपनकादि मूल्यं, ततस्तत्पदाने दातुर्महती पीडा,181 वोटिकाः श्यक मल- माधुकरी च वृत्तिरागमे प्रतिपादिता, ततस्तवृत्तियुष्मञ्चेष्टितयोः परस्परविरोधः, अन्यच्च-वस्त्रादिक उन्धमपि प्रच्छादयव नपटिकादिकरणाय संधानीय, मूषकभक्षितादिकं च सीवनीयं, ततः सन्धानादिकरणे सूत्रार्थक्षरणव्याघातः, अपिच-18 उपोदयात।शोभनतरवस्त्रपरिधाने तथाविधजनापेक्षया तच्छरीरस्य महती शोभोपजायते, आत्मनि चोत्कर्षः, ततो विभूषाप्रत्ययनि
विडतरकर्मवन्धानुषङ्गः, उक्कं च-"विभूसावत्तियं भिक्खू, कर्म बंधइ चिक्कणं । संसारसागरे घोरे, जेणं पडइद १४१९॥ | दुत्तरे ॥१॥” (दश. २७४ ) तथा दुर्बलवस्त्रलाभे पुनरिदं कुतो लप्स्ये इति महती भूर्जा समुपजायते, सा च21
मूछो भवसरित्पतिनिमज्जनकारणं, सर्वतश्च शङ्का प्रादुर्भवति, ममेदं ग्रहीष्यति, शङ्कापि च सकिष्टाध्यवसायरूपत्वानर-18 |कप्रपातकारिणी, चौराद्याशङ्कात एव ग्रामनगरादिप्रतिबद्धतया विहारक्रमाभावः, एकत्र वासे च प्रतिबन्धो लघुतेत्याद्यागमाभिहितानेकदोषानुषतः, विहारक्रमे च सर्वोऽप्युपधिः साधुना स्वयं वोढव्य इति तद्वहने भारवहनं, तथा च सति महान् शरीरस्य क्लेशस्तद्भावे च सूत्रार्थपरिमन्थः, अन्यच्च-यदि कथमपि विहारक्रमे स्वोपाश्रये वा तिष्ठतो वखादि तस्करैरपहियते प्रमादतो वा नाशो भवति ततोऽधिकरणप्रसङ्गः, हा ! गतं मे वस्त्रमित्यात्मनि शोकश्च, किश्व-वस्त्रानु-16 ज्ञाने तत्सापेक्षता भवति, तदपेक्षायां च बताभाव इति, दातुर्दानादकार्यसिद्धिरपात्रे दानात् , आचेलक्यपरीषहश्च सूत्रेड-IP॥१९ भिहितः, सोऽपि न सोढो भवेत, प्रतिक्रुष्टं च परिग्रहनिवृत्तिं प्रतिपादयता भगवता वस्त्रादिकग्रहणं, ततस्तग्रहणे भगवदाझाविलोपा, तामौ च दीक्षानरर्थक्यं, तथा गृहस्था अपि वस्त्राणि परिदधति यतयोऽपि, ततो गृहस्थयतीनाम
अनुक्रम
444
Jannie
~2540
Loading... Page Navigation 1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316