Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०) ।
"आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं -1, नियुक्ति: [७८२-७८३], वि०भा०गाथा [२४६४-२४६५], भाष्यं [१३७-१३८], मूलं [-/गाथा-]
मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्राक
सम्बद्धाः सन्ति ततस्ते तैजसकार्मणशरीरानुगता वर्त्तन्ते इति किमिति चक्षुषा न गृह्यन्ते ?, उच्यते, स्वतो जीवप्रदेशानाम| मूर्त्तत्वात् , कार्मणतेजसपुद्गलानां चातिसूक्ष्मत्वात् , उक्तं च-"गिहकोइलाइपुच्छे छिन्नेऽवि तदंतरालसंबंधो । सुत्तेऽभिहितो सुहुमामुत्तत्तणतो तदग्गहणं ॥१॥"(वि.२४६४) ननु मा भूच्चक्षुषा ग्रहणं, केवलं यथा देहे पुच्छादौ च स्फुरणादिभिर्लिङ्गैजी-1 यप्रदेशानामुपलम्भनं तथाऽन्तरालेऽपि कस्मान्न भवति !, उच्यते, देहे देहैकदेशे वा स्थितानां तेषां तथोपलभ्यमानस्वभायत्वात् , वस्तुस्वभाव एष न पर्यनुयोगमहति, तथाहि-प्रदीपरश्मयो मूर्त्ता अपि स्थूला अपि च भूकटकुड्यवरण्डकान्धकारा
दिस्थूलमूर्त्तवस्तुगता एव ग्रहणमायान्ति,न केवलेष्वाकाशप्रदेशेषु,तथास्वभावत्वाद्, एवमत्रापि भावनीयम् ,उक्तं च-"गेझा IK मुत्तगयातो नागासे जह पदीवरस्सीतो। तह जीवलक्खणाई देहे न तदंतरालंमि॥१॥ (वि.२४६५)केवलमतिशयिना दृष्टत्वात् सात सन्तीति प्रतिपत्तव्याः, ततोऽपान्तरालेऽपि प्रदेशानां सद्भावतः सम्बद्धत्वात् पुच्छादिकं गृहकोकिलादिजीवेभ्यो न भिन्न
मिति जीव एव, न तु नोजीव इति, यदप्युक्तं तत्र समभिरूढो नयो जीवप्रदेशं नोजीवशब्दवाच्यमिच्छन् आगमेऽप्य-1 1| भिहित' इत्यादि, तन्न सम्यक्, यतः समभिरूढोऽपि नयो नोजीवमिति त्रुवाणो न जीवादन्यं प्रदेशमभिमन्यते 'जीवे | दय से पएसे' इति कर्मधारयसमासाङ्गीकरणात्, उक्कं च-"नोजीवंति न जीवादन्नं देसमिह समभिरूदोत्ति । इच्छा
बेइ समासं जेण समाणाहिगरणं सोश (वि. २४७६) ततः पृथग्भूतस्य देशस्य तेनाप्यपरिकल्पनान्न तृतीयराशिसम्भवः, ४ा अथवा भवतु तस्य भिन्नदेशपरिकल्पना तथापि न तन्मतं प्रमाणम्, एकनयात्मकतया मिथ्यारूपत्वात् , प्रमाण तु सर्वनयम-THI हातावरोधि सम्यग्रूपत्वात्, प्रमाणभूतं चेह वस्तु विचार्यते, ततो द्वावेव राशी प्रतिपद्यतामिति, उकं.च-"इच्छड व
दीप अनुक्रम
JanEthicoomn imer
~241
Loading... Page Navigation 1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316