Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४०)
प्रत
सूत्रांक
[H]
दीप
अनुक्रम H
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-३ अध्ययनं [-], निर्युक्तिः [७८२-७८३], वि०भा० गाथा [२५२५-२५२७, २३५० ], भाष्यं [१४४ ], मूलं [- /गाथा-] रत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
श्रीभव
श्यक मल
य० वृत्ती
उपोद्घाते
॥४१६ ॥
भवेत् कर्मानुगमरहितत्वात् मुक्तवत्, तथा अन्तर्वेदनाऽभावप्रसङ्गः, तन्निमित्तकर्म्मसङ्गस्य तत्राभावात्, यथा सिद्धस्य, नच भिन्नदेशं वेदनानिमित्तमिति वक्तुं शक्यं, शरीरान्तरगतेनातिप्रसङ्गात्, अथ स्वकृतत्वमत्रातिप्रसङ्गनिवारणायालं, तद सम्यक्, अन्तर्वर्तिप्रदेशानां कर्म्मयोगरहितानां कर्तृत्वायोगात्, नाप्यन्तर्वेदनैव नास्तीति वाच्यं, वहिर्निर्वदनस्याप्यन्तबहुशः प्रतिप्राणि वेदनायाः स्वसंवेदन प्रमाणसिद्धत्वात्, उक्तं च- "देहंतो जा वियणा कम्माभावंमि किंनिमित्ता सा ? | निकारणावि जइ तो सिद्धोऽवि न बेयणारहितो ॥ १ ॥ जइ बज्झनिमित्ता सा तदभावे सा न होज तो अंतो । दिट्ठा य सा सुबहुसो बाहिं निधेयणस्सावि || २ || जइवा विभिन्नदेसंपि वेषणं कुणइ कम्ममेवं तो। कहमन्नसरीरगयं न वेयणं कुणइ अन्नस्स १ ॥ ३ ॥” (वि. २५२५- ६-७) तस्मादन्तरपि कर्मास्तीति प्रतिपत्तव्यमन्तर्वेदनासम्भवाद्, अन्यच्च-मिथ्यात्वा| दिप्रत्ययं कर्म्म " मिथ्यात्वाविरतिकषायप्रमादयोगाः कर्म्मबन्धहेतव" इति वचनात्, मिथ्यात्वादयश्च प्रतिप्रदेशं सन्ति, ततः कर्मापि प्रतिप्रदेशमस्तीत्यभ्युपगन्तव्यम्, आइ च " अंतोवि अस्थि कम्मं वियणासम्भावतो तयाएव । मिच्छत्ताई| पचयसम्भावातो य सवत्था ॥ १ ॥” (वि. २३५० ) एवं गिव्हिऊण सो विंझेण भणितो एवं आयरिया भणति, ताहे सो तुण्डिको ठिसो चिंतेइ - समप्पेउ, तो खोडेहामि ॥ अन्नया नवमे पुवे पञ्चक्खाणं साहूण वन्निज्जर, जहा पाणाइवायं पचक्खामि जावज्जीवाए इत्यादि, गोट्ठामाहिलो भणइ-नेवं सोहणं, किं तर्हि ?,
• पचक्खाणं सेयं अपरिमाणेण होइ कायचं । जेसिं तु परीमाणं तं दृद्धं आससा होइ ॥ १४४ ॥ (मू. भा. ) प्रत्याख्यानं सर्वमपि अपरिमाणेन परिमाणाभावेन, कालावधिं विनैवेति भावार्थः, क्रियमाणं श्रेयः, तस्मात्तदेव भवति
For Pivate & Personal Use Only
~ 248~
गोष्ठामाहिलः सप्तमो
निह्नवः
॥ ४१६॥

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316