Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
"आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं -], नियुक्ति: [७८२-७८३], विभा गाथा [-], भाष्यं [१३७-१३८], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
AkshakKERStes
तत्र जीवा नारकतिर्यगादयः, अजीवा घटादयः, नौजीवा गृहकोकिलापुच्छादयः, ततो जीवाजीवनोजीवरूपाखयो राशय|स्तथैवोपलभ्यमानत्वात् , अधममध्यमोत्तमराशित्रयवत् एवमनेकाभियुक्तिभिः स निष्पश्चव्याकरणः कृतः । ताहे सो परि
बायगो रुडो विच्छुए मुयइ, ततो सो तेर्सि पडिवक्खे मोरे पक्खिया, ताहे तेहिं विच्छुएसु इएसु पच्छा सो सप्पे मुयइ, इयरो| | तेसिं पडिघायणथं नउले, ताहे उंदरे, इयरो तेर्सि मज्जारे, पच्छा सो मिगे, इयरो तेसिं बग्घे, ताहे वराहे, इयरो तेसिं | सीहे, ततो कागे, तेसिं पडिवक्खे उलूगे, ततो पोयागि मुयइ, इयरो तासिं ओयाई, एवं जाहे न तरइ ताहे गद्दही मुका, सा तेण रयहरणेण आहता, सा परिवायगरस उवरि छरित्ता गया, ताहे सो परिवायगो हीलिजतो निच्छूढो, ततो. सो परिवायगं पराजिणिऊण गतो आयरियसगासं, आलोएइ जहा एवं सो परिवायगो जितो, आयरिया भणंति-कीस ते उवहि
एण न भणिय-नस्थि तिन्नि रासीतो?, मए एयरस बुद्धिपरिभवणत्थं पण्णवियातो, इयाणिपि गंतुं भणिहि, सो नेच्छइ, मा है ओहावणा होजा, पुणो पुणो भणितो भणइ-यदि नाम त्रयो राशयः प्ररूपितास्ततः कोऽत्र दोषो', जीवदेशरूपस्य
नोजीवस्यागमेऽपि प्रतिपादनात्, तपाहि-देशनिषेधपरो नोशब्दस्तत्र तत्र प्रदेशे श्रुते प्रसिद्धः, ततो गृहकोकिलापुच्छादि जीवाजीवेभ्यो विलक्षणं जीवद्रव्यदेशरूपं नोजीवशब्दवाच्यं भवति, गृहकोकिलापुच्छादिकं हि न जीवत्त्वेन व्यपदेष्टुं |शक्यं, तत्कायैकदेशत्वेन तद्विलक्षणत्वात् , नाप्यजीव इति प्रतिपाद्य, स्फुरणादिभिस्तेभ्योऽपि विलक्षणत्वात् , अथ च जीवद्रव्यदेशरूपं ततो नोजीव इति, अन्यच्च-सर्वनयसमूहात्मकं जिनमतं, नयाश्च नैगमादयः सप्त, तत्र समभिरूदो नयो जीवप्रदेश नोजीवशब्दवाच्यमिच्छन्नागमेऽप्यभिहितः, तथा चानुयोगद्वारेषु प्रमाणद्वारान्तर्गतं नयप्रमाणं विचारयता]51
CAGAMAKAARAKADCA
दीप अनुक्रम
~239
Loading... Page Navigation 1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316