Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-३
अध्ययनं [-], निर्युक्तिः [७८२-७८३] वि० भा० गाथा [२५०४ ], भाष्यं [१४०-१४१], मूलं [- / गाथा-] दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
आ. सू. ७०
Jain Education Int
जीवं दाउँ नोजीवं जाइ तो पुणरजीवं । देइ चरिमंमि जीवं न उ णोजीवं न जीवदलं ॥ १ ॥ इत्यादि (वि. २५०४ ) एवं स षडुलूकः कुत्रिकापणे गुरुणा राजसमक्षं निर्जितः, ततो गुरुः श्रीगुप्तनामा नरपतेः सकललोकाच्च परमां पूजामवाप, षडुलूकोऽपि च गुरुप्रत्यनीकत्वात् जनप्रयुक्त धिक्कारोपहतो राज्ञा राजसभातो निष्कासितः । ततः किमित्याह - वाए पराजिओ सो निव्विसओ कारिओ नरिंदेणं । घोसाविअं च नयरे जय जिणो वद्धमाणुन्ति ॥१४०॥ (मा.)
स रोहगुतो गुरुणा वादे पराजितः सन् नरेन्द्रेण निर्विषयः कारितः, तथा पटहकप्रदापनेन समस्तेऽपि नगरे घोषितं यथा जयति जिनः श्रीमान् वर्द्धमान इति, तस्य च रोहगुप्तस्य वादे निर्जितस्य भागिनेयेनापि सताऽनेन महती मम प्रत्यनीकता कृतेति सञ्जातप्रबलकोपेन गुरुणा शिरसि खेलमल्लकः स्फोटितः, ततोऽभिनिवेशात्तेन भस्मखरष्टितवपुषैव स्वमत्या द्रव्यादयः पदार्थाः परिकल्पिताः, तांश्च परिकल्प्य वैशेषिकमतं प्ररूपयामास तच्चान्यैस्तच्छिष्यादिभिः परमां स्फातिमुपनीतम्, आह च भाष्यकृत् - " तेणाभिनिवेसातो समइविंग प्पियपयत्थमादाय । वइसेसियं पणीयं फाईकयमन्नमन्नेहिं ॥ १ ' (वि. २५०७ ) गतः षष्ठो निन्हवः, सम्प्रति सप्तमं प्रतिपिपादयिपुराह
पंचसया चुलसीआ तहआ सिद्धिं गयस्स वीरस्स । अन्बद्धिमाण दिट्टी दसपुरनयरे समुप्पन्ना ॥ १४१ ॥ (भा.)
यदा सिद्धिं गतस्य भगवतो वीरस्य पश्च वर्षशतानि चतुरशीतानि समतिक्रान्तानि तदा दशपुरनगरे अबद्धिक| निन्हवदृष्टिः समुत्पन्ना । कथमुत्पन्ना १, उच्यते--इह आर्यरक्षितवक्तव्यतायां कथानकं प्रायः कथितमेव यावत् गोष्ठामाहिला
For Private & Personal Use Only
~245~
wjanelibrary.c
Loading... Page Navigation 1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316