Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 173
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H आ.सु. ६५ “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) भाग - ३ अध्ययनं [-], निर्युक्तिः [७५८], वि० भा० गाथा [ २२५६ ], भाष्यं [ ९३७...], मूलं [- / गाथामुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः न प्रमाणं, किन्तु यदेव प्रस्थकादिज्ञानं तदेव प्रमाणं तेनैवाधिकृतवस्तुपरिच्छेदात् तथा चात्र प्रयोगः-प्रत्थकज्ञानं प्रमाणं वस्तुपरिच्छेदकत्वात्, यद् यद्वस्तुपरिच्छेदकं तत्तत् प्रमाणं यथा केवलज्ञानं वस्तुपरिच्छेदकं च प्रस्थकज्ञानमिति, उक्तञ्च - " नाणं पमाणमिद्धं नाणसहावो स जीवतो णनो । किह पत्थयाइभावं वएज मुत्ताइरूवं सो ? ॥ १ ॥ न हि पत्थाइ पमाणं घडोव भुवि चेयणाए विरहातो । केवलमिव तन्नाणं पमाणमिठ्ठे परिच्छेया ॥२॥ अथ मन्येत - काष्ठघटितप्रस्था. दयोऽपि यथोक्तपरिच्छेदहेतुत्वात् प्रमाणमिति व्यवहियन्ते, तदयुक्तं, परिच्छेदहेतुत्वायोगात्, तद्धि तस्य हेतुरिति वक्तुं शक्यं यद्भावेऽवश्यं भवति यदभावे च यन्न भवति, अथवा प्रतिनियत कार्यकारणव्यवस्थानुपपत्तेः न च काष्ठघटितप्रस्थकादिभावेऽवश्यं परिच्छेदबुद्धिभावः, नालिकेरद्वीपायातस्य प्रस्थकादिदर्शनेऽपि तद्बुद्ध्यसम्भवात् नापि प्रस्थकाद्यभावे तदुद्ध्यभावः कस्यापि कलनशक्तिसम्पन्नस्यातिशयज्ञानिनो वा प्रस्थकाद्यभावेऽपि धान्यराशेरवलोकनमात्रेण प्रस्थकपरिमाणोऽयं राशिः कुडवपरिमाणो वेत्यादिबुद्धिदर्शनात्, ततोऽन्वयव्यतिरेकासम्भवान्न काष्ठघटितः प्रस्थकादिः परिच्छेदहेतुः, यद्यपि च कथथित् क्षयोपशमहेतुतया कदाचनापि निमित्तमात्रं भवति तथापि नैतावता तत्कारणत्वव्यपदेशः, अतिप्रसङ्गात् किञ्च परिच्छेदकारणं, तथापि यदि तत्कारणतया ( कथंचित् प्रस्थादि ) (तत्) प्रमाणमिति व्यपदेशभाजनं ततः प्रमेयमपि प्रमाणं प्राप्नोति, तस्यापि प्रमाणरूपज्ञानकारणत्वात्, तथा यानि निमित्तकारणानि आकाशकालदिगादीनि यानि च दषिभक्षणादीनि परम्परकारणानि तानि सर्वाण्यपि प्रमाणानि प्रामुवन्ति, तत्कारणत्वाविशेषात् ततः सर्व प्रमाणं प्रसक्तमिति किमिदानीं प्रमाणं किमप्रमाणमिति प्रमाणाप्रमाणव्यवस्थाविठोपप्रसङ्गः, उक्तं च--" पत्थादओऽचि For Private & Personal Use Only 173

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316