Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 927 // 12 शतके उद्देशकः१ शङ्काधिकारः। साहगाथा। सूत्रम् 437. श्रावस्तीनगरी शकश्रमणोंपासक उत्पलास्त्री प्रभोरुपासना प्रश्नादि सूत्रम् 438 नवमः 9 / आय त्ति, आत्मभेदनिरूपणार्थो दशम 10 इति // 1 // 2 तत्र प्रथमोद्देशके किञ्चिल्लिख्यते, आसाएमाण त्ति, ईषत्स्वादयन्तो बहु च त्यजन्त इक्षुखण्डादेरिव, विस्साएमाण त्ति विशेषेण स्वादयन्तोऽल्पमेव त्यजन्तः खजूरादेरिव, परिभाएमाण त्ति ददतः, परिभुंजेमाण त्ति सर्वमुपभुञ्जानाऽल्पमप्यपरित्यजन्तः, एतेषांच पदानां वार्त्तमानिकप्रत्ययान्तत्वेऽप्यतीतप्रत्ययान्तता द्रष्टव्या, ततश्च तद्विपुलमशनाद्यास्वादितवन्तः सन्तः, पक्खियं पोसहं पडिजागरमाणा विहरिस्सामो त्ति पक्षेऽर्द्धमासि भवं पाक्षिकं पौषधमव्यापारपौषधं प्रतिजाग्रतोऽनुपालयन्तः, विहरिष्यामः स्थास्यामः, यच्चेहातीत कालीनप्रत्ययान्तत्वेऽपिवार्तमानिकप्रत्ययोपादानंतद्भोजनानन्तरमेवाक्षेपेण पौषधाभ्युपगमप्रदर्शनार्थम्, एवमुत्तरत्रापि गमनिका कार्येत्येके, अन्ये तु व्याचक्षते, इह किल पौषधं पर्वदिनानुष्ठानं तच्च द्वेधा, इष्टजनभोजनदानादिरूपमाहारादिपौषधरूपंच, तत्र शङ्खइष्टजनभोजनदानरूपंपौषधं कर्तुकामःसन् यदुक्तवांस्तद्दर्शयतेदमुक्तं तए णं अम्हे तं विउलं असणपाणखाइमसाइमं अस्साएमाणे त्यादि, पुनश्च शङ्क एव संवेगविशेषवशादाद्यपौषधविनिवृत्तमनाः द्वितीयपौषधं चिकीर्षुर्यच्चिन्तितवांस्तदर्शयतेदमुक्तम्, नोखलु मे सेयंत मित्यादि, एगस्स अबिइयस्स त्ति, एकस्य बाह्यसहायापेक्षया केवलस्या द्वितीयस्य तथाविधक्रोधादिसहायापेक्षया केवलस्यैव, न चैकस्येति भणनादेकाकिन एव पौषधशालायां पौषधं कत्तुं कल्पत इत्यवधारणीयम्, एतस्य चरितानुवादरूपत्वात्तथा ग्रन्थान्तरे बहूनां श्रावकाणां पौषधशालायां मिलनश्रवणाद्दोषाभावात्परस्परेण स्मारणादिविशिष्टगुणसम्भवाच्चेति ।६गमणागमणाए पडिक्कमइत्ति, ईर्यापथिकी प्रतिक्राम-8 तीत्यर्थः, 7 छंदेणं ति स्वाभिप्रायेण न तु मदीयाज्ञयेति / 9 पुव्वरत्तावरत्तकालसमयंसि त्ति पूर्वरात्रश्च रात्रेः पूर्वो भागः, अपगता रात्रिरपररात्रः स च पूर्वरात्रापररात्रस्तल्लक्षणः कालसमयो यः स तथा तत्र धम्मजागरियं ति धर्माय धर्मचिन्तया वा जागरिका शकपुष्कल्यादि श्रमणा पासकानामाहारेणसह पौषध संबंधी वातोलाप: प्रभुपृच्छा शङ्ककथनसत्यतादि। // 927 //
Loading... Page Navigation 1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574