Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 533
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1055 // परम्परानुपपन्नानांच चतुर्विधस्याप्यायुषः प्रतिषेधोऽध्येतव्यः, तस्यामवस्थायां तथाविधाध्यवसायस्थानाभावेन सर्वजीवानामायुषो बन्धाभावात्, स्वायुषस्त्रिभागादौ चशेषे बन्धसद्भावात्, परम्परोपपन्नकास्तुस्वायुषः षण्मासे शेषे मतान्तरेणोत्कर्षतः षण्मासे जघन्यतश्चान्तर्मुहूर्ते शेषे भवप्रत्ययात्तिर्यग्मनुष्यायुषी, एव कुर्वन्ति नेतर इति, 8 एवं जाव वेमाणिय त्ति, अनेनोक्तालापकत्रययुक्तश्चतुविंशतिदण्डकोऽध्येतव्य इति सूचितम्, यश्चात्र विशेषस्तं दर्शयितुमाह नवरं पंचिंदिए त्यादि॥ अथानन्तरनिर्गतत्वादिनाऽपरं दण्डकमाह नेरइया ण मित्यादि, तत्र निश्चितं स्थानान्तरप्राप्त्या गतं गमनम्, निर्गतमनन्तरं समयादिना निर्व्यवधानं निर्गतं येषां तेऽनन्तरनिर्गतास्ते च येषां नरकादुद्वत्तानां स्थानान्तरं प्राप्तानां प्रथमः समयो वर्त्तते, तथा परम्परेण समयपरम्परया निर्गतं येषां ते तथा, तेच येषां नरकादुद्वृत्तानामुत्पत्तिस्थानप्राप्तानां व्यादयः समयाः, अनन्तरपरम्परानिर्गतास्तु ये नरकादुद्वृत्ताः सन्तो विग्रहगतौ वर्त्तन्ते न तावदुत्पादक्षेत्रमासादयन्ति तेषामनन्तरभावेन परम्परभावेन चोत्पादक्षेत्राप्राप्तत्वेन निश्चयेनानिर्गतत्वादिति // 10 अथानन्तरनिर्गतादीनाश्रित्यायुर्बन्धमभिधातुमाह, अणंतरे त्यादि, इह च परम्परानिर्गता नारकाः सर्वाण्यायूंषि बध्नन्ति, यतस्ते मनुष्याः पञ्चेन्द्रियतिर्यञ्च एव च भवन्ति, ते च सर्वायुर्बन्धका एवेति, एवं सर्वेऽपि परम्परनिर्गता वैक्रियजन्मानः, औदारिकजन्मानोऽप्युद्वृत्ताः केचिन्मनुष्यपञ्चेन्द्रियतिर्यञ्चो भवन्त्यतस्तेऽपि सर्वायुर्बन्धका एवेति // 13 अनन्तरं निर्गता उक्तास्ते च क्वचिदुत्पद्यमानाः सुखेनोत्पद्यन्ते दुःखेन वेति दुःखोत्पन्नकानाश्रित्याह नेरइये त्यादि, अनंतरखेदोववन्नग त्ति, अनन्तरंसमयाद्यव्यवहितं खेदेन दुःखेनोपपन्नमुत्पादक्षेत्रप्राप्तिलक्षणं येषां तेऽनन्तरखेदोपपन्नकाः खेदप्रधानोत्पत्तिप्रथम-2 समयवर्तिन इत्यर्थः, परंपरखेओववन्नग त्ति परम्परा द्विवादिसमयता खेदेनोपपन्ने उत्पादे येषां ते परम्पराखेदोपपन्नकाः, अणंतरपरंपरखेदाणुववन्नग त्ति, अनन्तरं परम्परं च खेदेन नास्त्युपपन्नकं येषां ते तथा विग्रहगतिवर्त्तिन इत्यर्थः, ते चेव चत्तारि 14 शतके उद्देशकः१ चरमशब्दोपलक्षिताधिकारः। सूत्रम् 502 नारकानन्तरपरम्परानन्तरपरम्परोत्पन्ननिर्गमकत्वंतेषामायुबन्धादिप्रश्नाः / एवं खेदोपपन्नकत्वादि।

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574