Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1082 // भवति, जीवसंस्थानं तु संस्थानाभिधाननामकर्मोत्तरप्रकृत्युदयसम्पाद्यो जीवानामाकारः, तच्च षोढा, तत्राद्यम्, समचउरंसे 14 शतके त्ति तुल्यारोहपरिणाहं सम्पूर्णाङ्गावयवं स्वाङ्गलाष्टशतोच्छ्रयं समचतुरस्रम्, तुल्यारोहपरिणाहत्वेन समत्वात् पूर्णावयवत्वेन उद्देशक: 7 संश्लिष्टशब्दोच चतुरस्रत्वात्तस्य, चतुरनं सङ्गतमिति पर्यायौ, एवं परिमंडलेवि त्ति यथा समचतुरसमुक्तं तथा न्यग्रोधपरिमण्डलमपी- पलक्षितात्यर्थः,न्यग्रोधो वटवृक्षस्तद्वत्परिमण्डलं नाभीत उपरि चतुरस्रलक्षणयुक्तमधश्च तदनुरूपंन भवति तस्मात्प्रमाणाद्धीनतरमिति, धिकारः। सूत्रम् 524 एवं जाव हुंडे त्ति, इह यावत्करणात् साई खुजे वामणे त्ति दृश्यं तत्र साइ त्ति सादि नाभीतोऽधश्चतुरस्रलक्षणयुक्तमुपरि च भक्तप्रत्या ख्यानानगातदनुरूपं न भवति, खुज्जो त्ति कुब्जं ग्रीवादौ हस्तपादयोश्चतुरश्र(म्र?)लक्षणयुक्तं सङ्क्षिप्तविकृतमध्यम्, वामणे त्ति वामनं स्यमूर्छितालक्षणयुक्तमध्यं ग्रीवादी हस्तपादयोरप्यादिलक्षणन्यूनम्, हुंडे त्ति हुण्डं प्रायः सर्वावयवेष्वादिलक्षणविसंवादोपेतमिति / / ऽऽमूर्छिता हारप्रश्ना:। 523 // अनन्तरं संस्थानवक्तव्यतोक्ता, अथ संस्थानवतोऽनगारस्य वक्तव्यताविशेषमभिधातुकाम आह 10 भत्तपच्चक्खायए णं भंते! अणगारे मुच्छिए जाव अज्झोववन्ने आहारमाहारेति अहे णं वीससाए कालं करेति तओ पच्छा अमुच्छिए अगिद्धे जाव अणज्झोववन्ने आहारमाहारेति?, हंता गोयमा! भत्तपच्च० णं अणगारे तं चेव, से केणटेणं भंते! एवं वु० भत्तपच्चक्खायए णं तं चेव?, गोयमा! भत्तपञ्च० णं अण मुच्छिए(मुच्छिए) जाव अज्झोववन्ने भ० अहे णं वीससाए कालं करेइ तओ पच्छा अमु० जाव आहारे भ० से तेण० गोयमा! जाव आहारमाहारेति ॥सूत्रम् 524 // 10 भत्ते त्यादि, तत्र भत्तपच्चक्खायए णं ति, अनशनी मूर्च्छितः सञ्जातमूछे जाताहारसंरक्षणानुबन्धः तद्दोषविषये वा मूढः, मूर्छा मोहसमुच्छ्राययोरिति वचनात्, यावत्करणादिदं दृश्यं गढिए ग्रथित आहारविषयस्नेहतन्तुभिः संदर्भितः, ग्रन्थ श्रन्थ संदर्भ इति वचनात्, गिद्धे गृद्धः प्राप्ताहार आसक्तोऽतृप्तत्वेन वा तदाकाङ्क्षावान् गृधु अभिकाङ्क्षाया मिति वचनात्, अज्झोववन्ने / // 1082 //
Loading... Page Navigation 1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574