Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 571
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1093 // पुद्गलाधिकारादेवेदमाह देवे ण मित्यादि, 9 एगा णं सा भासा भास त्ति, एकाऽसौ भाषा, जीवैकत्वेनोपयोगैकत्वात्, एकस्य 14 शतके / जीवस्यैकदैक एवोपयोग इष्यते, ततश्च यदा सत्याद्यन्यतरस्यां भाषायां वर्त्तते तदा नान्यस्यामित्येकैव भाषेति॥ 535 // उद्देशकः 9 अनगारशब्दोपुद्गलाधिकारादेवेदमाह पलक्षिता१० तेणं कालेणं 2 भगवं गोयमे अचिरुग्गयं बालसूरियं जासुमणा-कुसुम-पुंजप्पकासं लोहितगं पासइ रत्ता जायसड्ढे जाव धिकारः। सूत्रम् 536 समुप्पन्नकोउहल्ले जेणेव समणे भ० म० तेणेव उवा० जाव नमंसित्ता जाव एवं व०- किमिदं भंते! सूरिए किमिदंभंते! सूरियस्स अट्टे? सूर्यः तस्यार्थ छायादिगोयमा सुभे सूरिए सूभे सूरियस्स अढे 11 किमिदं भंते! सू० किमिदं भंते सूरियस्स पभाए (पभा) एवं चेव, एवं छाया एवं लेस्सा॥ सम्बन्धी / सूत्रम् 536 // प्रश्नाः / सूत्रम् 537 10 तेणमित्यादि, अचिरोद्गतमुद्गतमात्रमत एव बालसूर्यम्, जासुमणा-कुसुम-प्पगासंति जासुमणा नामवृक्षस्तत्कुसुमप्रकाशमत एक्ट्यादिमासएव लोहितकमिति, किमिदं ति किंस्वरूपमिदं सूर्यवस्तु, तथा किमिदं भदन्त! सूर्यस्य सूर्यशब्दस्यार्थोऽन्वर्थवस्तु?, सुभे पर्यायनिर्ग्रन्थ श्रमणानां सूरिए त्ति शुभस्वरूपं सूर्यवस्तु सूर्यविमानपृथिवीकायिकानामातपाभिधानपुण्यप्रकृत्युदयवर्त्तित्वाल्लोकेऽपि प्रशस्ततया , लेश्याप्रतीतत्वाज्ज्योतिष्केन्द्रत्वाच्च, तथा शुभः सूर्यशब्दार्थः, तथाहि, सूरेभ्यः क्षमातपोदानसङ्ग्रामादिवीरेभ्यो हितः सूरेषु वा सुखविशुद्ध परिणामादि साधुः सूर्यः 11 पभ त्ति दीप्तिः छाया शोभा प्रतिबिम्बं वा लेश्या वर्णः॥५३६॥ लेश्याप्रक्रमादिदमाह प्रश्नाः / 12 जे इमे भंते! अज्जत्ताए समणा निग्गंथा विहरंति एते णं कस्स तेयलस्संवीतीवयंति?, गोयमा! मासपरियाए समणे निग्गंथे // 1093 // वाणमंतराणं देवाणं तेयलेस्सं वीइवयंति दुमासपरियाए समणे निगंथे असुरिंदवजियाणं भवणवासीणं देवाणं तेयलेस्संवीयीवयंति एवं एएणं अभिलावेणं तिमासपरियाए समणे नि० असुरकुमाराणं देवाणं तेय०, चउम्मासपरियाए सगहनक्खत्ततारारूवाणं

Loading...

Page Navigation
1 ... 569 570 571 572 573 574