SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1093 // पुद्गलाधिकारादेवेदमाह देवे ण मित्यादि, 9 एगा णं सा भासा भास त्ति, एकाऽसौ भाषा, जीवैकत्वेनोपयोगैकत्वात्, एकस्य 14 शतके / जीवस्यैकदैक एवोपयोग इष्यते, ततश्च यदा सत्याद्यन्यतरस्यां भाषायां वर्त्तते तदा नान्यस्यामित्येकैव भाषेति॥ 535 // उद्देशकः 9 अनगारशब्दोपुद्गलाधिकारादेवेदमाह पलक्षिता१० तेणं कालेणं 2 भगवं गोयमे अचिरुग्गयं बालसूरियं जासुमणा-कुसुम-पुंजप्पकासं लोहितगं पासइ रत्ता जायसड्ढे जाव धिकारः। सूत्रम् 536 समुप्पन्नकोउहल्ले जेणेव समणे भ० म० तेणेव उवा० जाव नमंसित्ता जाव एवं व०- किमिदं भंते! सूरिए किमिदंभंते! सूरियस्स अट्टे? सूर्यः तस्यार्थ छायादिगोयमा सुभे सूरिए सूभे सूरियस्स अढे 11 किमिदं भंते! सू० किमिदं भंते सूरियस्स पभाए (पभा) एवं चेव, एवं छाया एवं लेस्सा॥ सम्बन्धी / सूत्रम् 536 // प्रश्नाः / सूत्रम् 537 10 तेणमित्यादि, अचिरोद्गतमुद्गतमात्रमत एव बालसूर्यम्, जासुमणा-कुसुम-प्पगासंति जासुमणा नामवृक्षस्तत्कुसुमप्रकाशमत एक्ट्यादिमासएव लोहितकमिति, किमिदं ति किंस्वरूपमिदं सूर्यवस्तु, तथा किमिदं भदन्त! सूर्यस्य सूर्यशब्दस्यार्थोऽन्वर्थवस्तु?, सुभे पर्यायनिर्ग्रन्थ श्रमणानां सूरिए त्ति शुभस्वरूपं सूर्यवस्तु सूर्यविमानपृथिवीकायिकानामातपाभिधानपुण्यप्रकृत्युदयवर्त्तित्वाल्लोकेऽपि प्रशस्ततया , लेश्याप्रतीतत्वाज्ज्योतिष्केन्द्रत्वाच्च, तथा शुभः सूर्यशब्दार्थः, तथाहि, सूरेभ्यः क्षमातपोदानसङ्ग्रामादिवीरेभ्यो हितः सूरेषु वा सुखविशुद्ध परिणामादि साधुः सूर्यः 11 पभ त्ति दीप्तिः छाया शोभा प्रतिबिम्बं वा लेश्या वर्णः॥५३६॥ लेश्याप्रक्रमादिदमाह प्रश्नाः / 12 जे इमे भंते! अज्जत्ताए समणा निग्गंथा विहरंति एते णं कस्स तेयलस्संवीतीवयंति?, गोयमा! मासपरियाए समणे निग्गंथे // 1093 // वाणमंतराणं देवाणं तेयलेस्सं वीइवयंति दुमासपरियाए समणे निगंथे असुरिंदवजियाणं भवणवासीणं देवाणं तेयलेस्संवीयीवयंति एवं एएणं अभिलावेणं तिमासपरियाए समणे नि० असुरकुमाराणं देवाणं तेय०, चउम्मासपरियाए सगहनक्खत्ततारारूवाणं
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy