Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 574
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1096 // १केवली त्यादि, इह केवलिशब्देन भवस्थकेवली गृह्यत उत्तरत्र सिद्धग्रहणादिति, 3 आहोहियं ति प्रतिनियतक्षेत्रावधिज्ञानम्, परमाहोहियं ति परमावधिकम्, भासेज व त्ति भाषेतापृष्ट एव, वागरेज त्ति प्रष्टः सन् व्याकुर्यादिति, ठाणं ति, ऊर्द्धस्थानं निषदनस्थानं त्वग्वर्त्तनस्थानंचेति, सेज्जं तिशय्यां वसतिम्, निसीहियं ति, अल्पतरकालिकां वसतिम्, चेएज्जत्ति कुर्यादिति // 538 // चतुर्दशशते दशमः // 14-10 // समाप्तं च वृत्तितश्चतुर्दशं शतम् // 14 // चतुर्दशस्येह शतस्य वृत्तिर्येषां प्रभावेण कृता मयैषा। जयन्तु ते पूज्यजना जनानाम्, कल्याणसंसिद्धिपरस्वभावाः॥१॥ 14 शतके उद्देशकः 10 | . केवलीशब्दोपलक्षिताधिकारः। | सूत्रम् 538 केवलिन: | सिद्धस्यच | छद्मस्था| वधिज्ञानी| रत्नप्रभादि| पृथिवीपर| माण्वादीनां| ज्ञान प्रश्नाः / | तयोर्भाषा| भाषणोन्मे| षादि प्रश्नाः। // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ चतुर्दशं शतकं समाप्तम् तत्समाप्तौ च द्वितीयो विभागः समाप्तः॥ // 1096

Loading...

Page Navigation
1 ... 572 573 574