Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1094 // जोतिसियाणं देवाणं तेय०, पंचमासपरियाए य सचंदिमसूरियाणं जोतिसिंदाणं जोतिसरायाणं तेय०, छम्मासपरियाए समणे 14 शतके सोहम्मीसाणाणं देवाणं, सत्तमासपरियाए सणंकुमारमाहिंदाणंदेवाणं०, अट्ठमासपरियाए बंभलोगलंतगाणं देवाणं तेय०, नवमास उद्देशकः 9 अनगारशब्दोपरियाए समणे महासुक्कसहस्साराणं देवाणं तेय०, दसमासपरियाए आणयपाणयआरणच्चुयाणं देवाणं०, एक्कारसमासपरियाए पलक्षितागेवेनगाणं देवाणं०, बारसमासपरियाए समणे निगंथे अणुत्तरोववाइयाणं देवाणं तेयलेस्सं वीयीवयंति, तेण परं सुक्के सुक्काभिजाए धिकारः। सूत्रम् 537 भवित्ता तओ पच्छा सिज्झति जाव अंतं करेति / सेवं भंते! रत्ति जाव विहरति ॥सूत्रम् 537 // 14-9 // एकठ्यादि१२ जे इम इत्यादि, य इमे प्रत्यक्षाः, अज्जत्ताए त्ति, आर्यतया पापकर्मबहिर्भूततयाऽद्यतया वा, अधुनातनतया वर्तमान-2 मासपर्याय निर्ग्रन्थ कालतयेत्यर्थः, तेयलेस्सं ति तेजोलेश्यां सुखासिकां तेजोलेश्या हि प्रशस्तलेश्योपलक्षणं सा च सुखासिकाहेतुरिति कारणे श्रमणानां कार्योपचारात्तेजोलेश्याशब्देन सुखासिका विवक्षितेति, वीइ. व्यतिव्रजन्ति व्यतिक्रामन्ति, असुरिंदवज्जियाणं ति चमरबल लेश्या सुखविशुद्धवर्जितानां तेण परं ति ततः संवत्सरात्परतः, सुक्के त्ति शुक्लो नामाभिन्नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति, परिणामादि प्रश्नाः / निरतिचारचरण इत्यन्ये, सुक्काभिजाइ त्ति शुक्लाभिजात्यः परमशुक्ल इत्यर्थः, अत एवोक्तम्, आकिञ्चन्यं मुख्यं ब्रह्मापि परं उद्देशकः 10 सदागमविशुद्धम् / सर्व शुक्लमिदं खलु नियमात्संवत्सरादूर्द्धम् // 1 // एतच्च श्रमणविशेषमेवाश्रित्योच्यते न पुनः सर्व एवैवंविधो केवलीशब्दो पलक्षिताभवतीति ॥५३७॥चतुर्दशशते नवमः॥१४-९॥ धिकारः। // 1094 // ॥चतुर्दशशतके दशमोद्देशकः॥ अनन्तरं शुक्ल उक्तः, स च तत्त्वतः केवलीति केवलिप्रभृत्यर्थप्रतिबद्धो दशम उद्देशकः, तस्य चेदमादिसूत्रम्
Loading... Page Navigation 1 ... 570 571 572 573 574