Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1067 // जीवाजीवपरिणाम प्रश्राः / षितत्वलक्षणप्रकारेण सिय चरमे त्ति कथञ्चिच्चरमः, कथम्?, यत्र काले पूर्वाह्नादौ केवलिना समुद्धातः कृतस्तत्रैव यः |14 शतके परमाणुतया संवृत्तः स च तं कालविशेष केवलिसमुद्धातविशेषितं न कदाचनापि प्राप्स्यति तस्य केवलिनः सिद्धिगमनेन / | उद्देशक: 4 | पुदलापुनः समुद्धाताभावादिति तदपेक्षया कालतश्चरमोऽसाविति, निर्विशेषणकालापेक्षया त्वचरम इति ।भावाएसेणं ति भावोवर्णा- धिकारः। दिविशेषस्तद्विशेषलक्षणप्रकारेण स्याच्चरमः कथञ्चिच्चरमः, कथं?, विवक्षितकेवलिसमुद्धातावसरे यः पुद्गलो वर्णादिभाव | सूत्रम् 514 विशेष परिणतःस विवक्षितकेवलिसमुद्धातविशेषितवर्णपरिणामापेक्षया चरमो यस्मात्तत् केवलिनिर्वाणे पुनस्तंपरिणाममसौ नप्राप्स्यतीति, इदंच व्याख्यानंचूर्णिकारमतमुपजीव्य कृतमिति // 513 // अनन्तरं परमाणोश्चरमत्वाचरमत्वलक्षणः परिणामः प्रतिपादितः, अथ परिणामस्यैव भेदाभिधानायाह कइविहेणं भंते! परिणामे प०? गोयमा! दुविहे परिणामे प०, तंजहा- जीवपरिणाम य अजीवपरिणामे य, एवं परिणामपयं / निरवसेसं भाणियव्वं / सेवं भंते! 2 जाव विहरति ।सूत्रम् 514 // 14-4 // 7 कइविहे ण मित्यादि, तत्र परिणमनं द्रव्यस्यावस्थान्तरगमनं परिणामः, आह च परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् / न तु सर्वथा विनाशः परिणामस्तद्विदामिष्टः॥१॥ इति, परिणामपयं ति प्रज्ञापनायां त्रयोदशं परिणामपदम्, तच्चैवम्, जीवपरिणामे णं भंते! कइविहे प०?, गोयमा! दसविहे प०, तंजहा- गइपरिणामे इंदियप० एवं कसायलेसा जोगउवओगे नाणदसणचरित्तवेदपरिणाम इत्यादि, तथा, अजीवपरिणामे णं भंते! क. प.?, गोयमा! दसविहे प० तंजहा- बंधप०१ गइप०२ एवं // 1067 // संठाण 3 भेय 4 वन्न 5 गंध 6 रस 7 फास 8 अगुरुलहुय 9 सद्दपरिणामे 10 इत्यादि॥५१४॥ चतुर्दशशते चतुर्थः॥१४-४॥
Loading... Page Navigation 1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574