Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1069 // | 14 शतके उद्देशक:५ अग्न्यधिकारः। | सूत्रम् 515 | नारकासुरैकद्वित्रिचतु:ति० पञ्चेन्द्रियानामग्निमध्येगमनप्रश्ना:। जोणिया दुविहा प०, तंजहा- इडिप्पत्ता य अणिड्डिप्पत्ता य, तत्थ णं जे से इडिप्पत्ते पंचिंदियतिरिक्खजोणिए से णं अत्थेगइए अगणिकायस्स मज्झम० वीयी. अत्थे० नो वीयी०, जेणं वीयी० सेणं तत्थ झियाएजा?, नो ति० स०, नोखलु तत्थ सत्थं कमइ, तत्थ णं जे से अणिड्डिप्पत्ते पंचिंदियतिरिक्खजोणिए से णं अत्थे० अगणिकायस्स मज्झंम० वीयो० अत्थेगतिए नो वीइ०, जेणं वीयी० सेणंतत्थ झियाएजा?, हंता झि०, से तेणटेणंजाव नो वीयी०, एवं मणुस्सेवि, वाणमंतर जोइसिय वेमाणिए जहा असुरकुमारे ॥सूत्रम् 515 // 1 नेरइए ण मित्यादि, इह च क्वचिदुद्देशकार्थसङ्ग्रहगाथा दृश्यते, सा चेयम्, नेरइय अगणिमझे दस ठाणा तिरिय पोग्गले देवे। पव्वयभित्ती उल्लंघणा य पल्लंघणा चेव॥१॥इति, अर्थश्चास्या उद्देशकार्थावगमगम्य इति 0, नो खलु तत्थ सत्थं कमइ त्ति विग्रहगतिसमापन्नो हि कार्मणशरीरत्वेन सूक्ष्मः, सूक्ष्मत्वाच्च तत्र शस्त्रमग्न्यादिकं न क्रामति / तत्थ णं जे स इत्यादि, अविग्रहगतिसमापन्न उत्पत्तिक्षेत्रोपपन्नोऽभिधीयते न तु, ऋजुगतिसमापन्नः तस्येह प्रकरणेऽनधिकृतत्वात्, स चाग्निकायस्य मध्येन न व्यतिव्रजति, नारकक्षेत्रे बादराग्निकायस्याभावात्, मनुष्यक्षेत्र एव तद्भावात्,यच्चोत्तराध्ययनादिषु श्रूयते हुयासणे जलंतमि दडपुव्वो अणेगसो। इत्यादि तदग्निसदृशद्रव्यान्तरापेक्षयाऽवसेयम्, संभवन्ति च तथाविधशक्तिमन्ति द्रव्याणि तेजोलेश्याद्रव्यवदिति // 2 असुरकुमारसूत्रे विग्रहगतिको नारकवत्, अविग्रहगतिकस्तु कोऽप्यनेमध्येन व्यतिव्रजेद्यो मनुष्यलोकमागच्छति, यस्तु न तत्रागच्छत्यसौ न व्यतिव्रजेत्, व्यतिव्रजन्नपि च न ध्यायते ध्मायते वा, यतो न खलु तत्र शस्त्रं क्रमते सूक्ष्मत्वाद्वैक्रियशरीरस्य शीघ्रत्वाच्च तद्गतेरिति / एगिदिया जहा नेरइय त्ति, कथम्?, यतो विग्रहे तेऽप्यग्निमध्येन व्यतिव्रजन्ति सूक्ष्मत्वान्न दह्यन्ते च, अविग्रहगतिसमापन्नकाश्च तेऽपि नाग्नेमध्येन व्यतिव्रजन्ति स्थावरत्वात्, तेजोवायूनां // 1069 //
Loading... Page Navigation 1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574