Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 548
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1070 // अग्न्य गतित्रसतयाऽग्नेमध्येन व्यतिव्रजनं यदृश्यते तदिह न विवक्षितमिति सम्भाव्यते, स्थावरत्वमात्रस्यैव विवक्षितत्वात्, स्थावरत्वे 14 शतके ह्यस्ति कथञ्चित्तेषां गत्यभावो यदपेक्षया स्थावरास्ते व्यपदिश्यन्ते, अन्यथाऽधिकृतव्यपदेशस्य निर्निबन्धनता स्यात्, तथा उद्देशक:५ यद्वाय्वादिपारतन्त्र्येण पृथिव्यादीनामग्निमध्येन व्यतिव्रजनं दृश्यते तदिह न विवक्षितम्, स्वातन्त्र्यकृतस्यैव तस्य विवक्षणात्, धिकारः। चूर्णिकारः पुनरेवमाह, एगिदियाण गई नत्थि त्ति ते न गच्छन्ति, एगे वाउक्काइया परपेरणेसु गच्छंति विराहिज्जंति यत्ति, 4 सूत्रम् 516 नारकासुरैपञ्चेन्द्रितिर्यक्सूत्रे, इड्डिपत्ता य त्ति वैक्रियलब्धिसम्पन्नाः, अत्थेगइए अगणिकायस्से त्यादि, अस्त्येककः कश्चित् पञ्चेन्द्रिय- कद्वित्रि चतुःति० तिर्यग्योनिको यो मनुष्यलोकवर्ती सतत्राग्निकायसम्भवात्तन्मध्येन व्यतिव्रजेत्, यस्तु मनुष्यक्षेत्राहि सावग्नेमध्येन व्यतिव्रजेत्, पञ्चेन्द्रियाअग्नेरेव तत्राभावात्, तदन्यो वा तथाविधसामग्र्यभावात्, नो खलु तत्थ सत्थं कमइ त्ति वैक्रियादिलब्धिमति पञ्चेन्द्रियतिरश्चि / नामनिष्ट शब्दरूपनाग्न्यादिकं शस्त्रं क्रमत इति // 515 // अथ दश स्थानानीति द्वारमभिधातुमाह गन्धरसस्पर्श५ नेरतिया दस ठाणाई पच्चणुब्भवमाणा विहरंति, तंजहा- अणिट्ठा सद्दा अणिट्ठा रूवा अणिट्ठा गंधा अणिट्ठा रसा अणिट्ठा गतिस्थितिफासा अणिट्ठा गती अणिट्ठा ठिती अणिढेलावन्ने अणिढे जसे कित्ती अणिढे उट्ठाण-कम्म-बल-वीरिय-पुरिसक्कार-परक्कमे।६ कीयुत्थानादि असुरकुमारा दस ठाणाई पच्चणुब्भवमाणा विहरंति, तंजहा- इट्ठासद्दा इट्ठारूवा जाव इढे उट्ठाण-कम्म-बल-वीरिय-पुरिसक्कार दशस्थानानुपरक्कमे एवं जाव थणियकुमारा // 7 पुढविक्काइया छट्ठाणाई पच्चणुब्भवमाणा वि०, तं०- इट्ठाणिट्ठा फासा इट्ठाणिट्ठा गती एवं जाव परक्कमे, एवं जाव वणस्सइकाइया। 8 बेइंदिया सत्तट्ठाणाई पच्चणुब्भवमाणा वि०, तंजहा- इट्ठाणिवारसा सेसंजहा एगिंदियाणं, 9 // 1070 // तेंदिया णं अट्ठट्ठाणाई पच्चणुब्भवमाणा वि०, तं०- इट्ठाणिट्ठा गंधा सेसं जहा बेंदियाणं, 10 चरिंदिया नवट्ठाणाईपच्चणुब्भवमाणा वि०, तं०- इट्ठाणिवारूवा सेसं जहा तेंदियाणं, 11 पंचिंदियतिरिक्खजोणिया दस ठाणाई पञ्चणुब्भवमाणा वि०, तंजहा- इट्ठाणिट्ठा लावण्ययश: भवप्रश्नाः।

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574