Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 544
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1066 // सूत्रम् 5 परमाणुपोग्गले णं भंते! किं सासए असासए?, गोयमा! सिय सा० सिय असा०, से केणतुणं भंते! एवं वु० सिय सा सिय 14 शतके असा०?, गोयमा! दव्वट्ठयाए सा० वन्नपज्जवेहिं जाव फासपज्जवेहिं असा० से तेण जाव सिय सा० सिय असा० // सूत्रम् 512 // उद्देशक:४ पुद्रला६ परमाणुपोग्गले णं भंते! किंचर(रि)मे अचर(रि)मे?, गोयमा! दव्वादेसेणं नो चरिमे अचरिमे, खेत्तादेसेणं सिय चरिमे सिय धिकारः। अचरिमे, काला सियच० सियअच०, भावा० सिय च० सिय अच०॥ सूत्रम् 513 // 5 परमाणुपोग्गलेणं ति पुद्गलः स्कन्धोऽपि स्यादतः परमाणुग्रहणम्, सासए त्ति शश्वद्भवनाच्छाश्वतो नित्यः, अशाश्वतस्त्वनित्यः, सिय सासए त्ति कथञ्चिच्छाश्वत दव्वठ्ठयाए त्ति द्रव्यम्, उपेक्षितपर्यायं वस्तु तदेवार्थो द्रव्यार्थस्तद्भावस्तत्ता तया द्रव्यार्थतया शाश्वतः स्कन्धान्तर्भावेऽपि परमाणुत्वस्याविनष्टत्वात् प्रदेशलक्षणव्यपदेशान्तरव्यपदेश्यत्वात्, वन्नपज्जवेहिं तिल परि सामस्त्येनावन्ति गच्छन्ति ये ते पर्यवा विशेषा धर्मा इत्यनर्थान्तरं ते च वर्णादिभेदादनेकधेत्यतो विशेष्यते वर्णस्य पर्यवा वर्णपर्यवा अतस्तैः, असासए त्ति विनाशी, पर्यवाणांपर्यवत्वेनैव विनश्वरत्वादिति // 512 // परमाण्वधिकारादेवेदमाह परमाण्वि त्यादि, चरमे त्ति यः परमाणुर्यस्माद्विवक्षितभावाच्च्युतः सन् पुनस्तं भावं न प्राप्स्यति स तद्भावापेक्षया चरमः, एतद्विपरीतस्त्वचरम इति, तत्र दव्वादेसेणं ति, आदेशः प्रकारो द्रव्यरूप आदेशो द्रव्यादेशस्तेन नो चरमः, स हि द्रव्यतः परमाणुत्वाच्च्युतः सङ्घातमवाप्यापि ततश्च्युतः परमाणुत्वलक्षणं द्रव्यत्वमवाप्स्यतीति / खेत्तादेसेणं ति क्षेत्रविशेषितत्वलक्षणप्रकारेण स्यात् कदाचिच्चरमः, कथम्?, यत्र क्षेत्रे केवलीसमुद्धातं गतस्तत्र क्षेत्रे यः परमाणुरवगाढो सौ तत्र क्षेत्रे, तेन केवलिना समुद्धातगतेन विशेषितो न कदाचनाप्यवगाहं लप्स्यते, केवलिनो निर्वाणगमनादित्येवं क्षेत्रतश्चरमोऽसाविति, निर्विशेषणक्षेत्रापेक्षया त्वचरमः, तत्क्षेत्रावगाहस्य तेन लप्स्यमानत्वादिति / कालादेसेणं ति कालविशे 512-513 परमाणुपुद्रलस्य शाश्वताशाश्वतचरमाचरमत्वप्रश्नाः /

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574