Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्गग्राहक ग्राह्यः, अन्यथा तस्य धर्मास्तिकायादिप्रदेशैः सप्तभिः स्पर्शना न स्यात्, इह च जघन्यपदं नास्ति, मनुष्यक्षेत्रमध्यवर्ति 13 शतके श्रीअभय उद्देशकः 4 त्वादद्धासमयस्य, जघन्यपदस्य च लोकान्त एव सम्भवादिति, तत्र सप्तभिरिति, कथम्?, अद्धासमयविशिष्टं परमाणुद्रव्यमेकत्र वृत्तियुतम् नरकपृथिभाग-२ धर्मास्तिकायप्रदेशेऽवगाढमन्ये च तस्य षट्सु दिक्ष्विति सप्तेति, जीवास्तिकायप्रदेशैश्चानन्तैरेकप्रदेशेऽपि तेषामनन्तत्वात्, व्यधिकारः। सूत्रम् 483 | // 1021 // एवं जाव अद्धासमएहिं ति, इह यावत्करणादिदं सूचितम्, एकोऽद्धासमयोऽनन्तैः पुद्गलास्तिकायप्रदेशैरद्धासमयैश्च स्पृष्ट इति, (अपूर्णम्) भावना चास्यैवम्, अद्धासमयविशिष्टमणुद्रव्यमद्धासमयः, स चैकः पुद्गलास्तिकायप्रदेशैरनन्तैः स्पृश्यते, एकद्रव्यस्य स्थाने जीवैकप्रदेश पुद्गलैकट्यापार्वतश्चानन्तानां पुद्गलानां सद्भावात्, तथाऽद्धासमयैरनन्तैरसौ स्पृश्यतेऽद्धासमयविशिष्टानामनन्तानामप्यणुद्रव्याणामद्धा दिसङ्ख्यातासमयत्वेन विवक्षितत्वात्तेषां च तस्य स्थाने तत्पार्श्वतश्च सद्भावादिति // 30 धर्मास्तिकायादीनां प्रदेशतः स्पर्शनोक्ताऽथ साचातान न्तप्रदेशानां द्रव्यतस्तामाह धम्मत्थिकाएण मित्यादि, नत्थि एगेणवि त्ति सकलस्य धर्मास्तिकायद्रव्यस्य प्रश्नितत्वात्तव्यतिरिक्तस्य च धर्मादिभिः धर्मास्तिकायप्रदेशस्याभावादुक्तं नास्ति, न विद्यतेऽयं पक्षो यदुतैकेनापि धर्मास्तिकायप्रदेशेनासौ धर्मास्तिकायः स्पृष्ट इति, तथा धर्मास्तिकायोऽधर्मास्तिकायप्रदेशैरसङ्घयेयैः स्पृष्टः, धर्मास्तिकायप्रदेशाननन्तर एव व्यवस्थितत्वादधर्मास्तिकाय भिश्वसह स्पर्शनाप्रश्नाः। सम्बन्धिनामसङ्ख्यातानामपि प्रदेशानामिति, आकाशास्तिकायप्रदेशैरप्यसङ्खयेयैः, असङ्खयेयप्रदेशस्वरूपलोकाकाशप्रमाणत्वाद्धर्मास्तिकायस्य, जीवपुद्गलप्रदेशैस्तु धर्मास्तिकायोऽनन्तैः स्पृष्टः, तद्व याप्त्या धर्मास्तिकायस्यावस्थित्वात्तेषां। चानन्तत्वात्, अद्धासमयैः पुनरसौ स्पृष्टश्चास्पृष्टश्च, तत्र यः स्पृष्टः सोऽनन्तैरिति / ३१एवमधर्मास्तिकायस्य 6 आकाशास्तिकायस्य 6 जीवास्तिकायस्य 6 पुद्गलास्तिकायस्य 6 अद्धासमयस्य च 6 सूत्राणि वाच्यानि, केवलं यत्र धर्मास्तिकायादिस्तत्प्रदेशैरेव चिन्त्यते तत्स्वस्थानमितरच्च परस्थानम्, तत्र स्वस्थाने नत्थि एगेणवि पुट्ठ इति निर्वचनं वाच्यम्, परस्थाने च कालेकसमयस्य धर्मादि 21 //
Loading... Page Navigation 1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574