Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1050 // 1 चर उम्माद सरीर इत्यादि, तत्र चर त्ति सूचामात्रत्वादस्य चरमशब्दोपलक्षितोऽपि चरमः प्रथम उद्देशकः0, उम्माय त्ति 14 शतके उन्मादार्थाभिधायकत्वादुन्मादो द्वितीयः, सरीरे त्ति शरीरशब्दोपलक्षितत्वाच्छरीरस्तृतीयः0, पुग्गल त्ति पुद्गलार्थाभिधायक उद्देशकः१ चरमशब्दोत्वात्पुद्गलश्चतुर्थः0, अगणी त्ति, अग्निशब्दोपलक्षितत्वादग्निः पञ्चमः, किमाहारे त्ति किमाहारा इत्येवंविधप्रश्नोपलक्षितत्वा- पलक्षिताकिमाहारः षष्ठ:0, संसिट्ठ त्ति चिरसंसिट्ठोऽसि गोयम त्ति, इत्यत्र पदे यः संश्लिष्टशब्दस्तदुपलक्षितत्वात् संश्लिष्टोद्देशकः धिकारः। सूत्रम् 500 सप्तमः0, अंतरे त्ति पृथिवीनामन्तराभिधायकत्वादन्तरोदेशकोऽष्टम:0, अणगारे त्ति, अणगारेति पूर्वपदत्वादनगारोद्देशको |चरमदेववास | व्यतिक्रान्तनवमःO, केवलि त्ति केवलीति प्रथमपदत्वात्केवली दशमोद्देशक O इति // | परमदेववाB तत्र प्रथमोद्देशके किञ्चिल्लिख्यते, चरमं देवावासं वीतिक्कते परमं देवावासं असंपत्तेत्ति, चरममर्वाग्भागवर्त्तिनं स्थित्यादिभिः, साप्राप्ताध्यव सायभावितादेवावासंसौधर्मादिदेवलोकम्, व्यतिक्रान्तो लङ्गितस्तदुपपातहेतुभूतलेश्यापरिणामापेक्षया, परमं परभागवर्त्तिनं स्थित्यादिभिरेवल त्माऽनगारदेवावासं सनत्कुमारादिदेवलोकमसम्प्राप्तः तदुपपातहेतुभूतलेश्यापरिणामापेक्षयैव, इदमुक्तं भवति, प्रशस्तेष्वध्यवसाय- | स्यगत्युत्पाद | प्रश्नाः / स्थानेषूत्तरोत्तरेषु वर्तमान आराद्भागस्थितसौधर्मादिगतदेवस्थित्यादिबन्धयोग्यतामतिक्रान्तः परभागवर्त्तिसनत्कुमारादिगतदेव | सूत्रम् 501 स्थित्यादिबन्धयोग्यतांचाप्राप्तः, एत्थ णं अंतर त्ति, इहावसरे कालं करेज्जत्ति म्रियते यस्तस्य क्वोत्पादः? इति प्रश्नः, उत्तरंतु जेल गति प्रश्नसे तत्थ त्ति, अथ ये तत्रेति, तयोः चरमदेवावासपरमदेवावासयोः, परिपार्श्वतः समीपे सौधर्मादेरासन्नाः सनत्कुमारादेर्वाऽऽ दृष्टान्तादि। सन्नास्तयोर्मध्यभाग ईशानादावित्यर्थः, तल्लेसा देवावास त्ति यस्यां लेश्यायां वर्तमानः साधुर्मृतः सा लेश्या येषु ते तल्लेश्या , // वत्तमानः साधुमृतः सालश्यावत तल्लश्या॥१०५०॥ देवावासाः, तहिं ति तेषु देवावासेषु तस्यानगारस्य गतिर्भवतीति, यत उच्यते जल्लेसे मरइ जीवे तल्लेसे चेव उववज्जइत्ति से यत्ति स पुनरनगारस्तत्र मध्यमभागवर्तिनि देवावासे गतः, विराहिज्जत्ति येन लेश्यापरिणामेन तत्रोत्पन्नस्तं परिणामं यदि विराधयेत्तदान नरकशीघ्र
Loading... Page Navigation 1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574