Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीअभय वृत्तियुतम् भाग-२ // 1051 // साप्राप्ताध्यव कम्मलेस्सामेव त्ति कर्मणः सकाशाद्या लेश्या जीवपरिणतिः सा कर्मलेश्या भावलेश्येत्यर्थः, तामेव प्रतिपतति तस्या एव। |14 शतके प्रतिपतत्यशुभतरतां याति न तु द्रव्यलेश्यायाः प्रतिपतति, सा हि प्राक्तन्येवास्ते, द्रव्यतोऽवस्थितलेश्यत्वाद्देवानामिति / उद्देशकः१ चरमशब्दोपक्षान्तरमाह, से य तत्थे त्यादि,सोऽनगारः तत्र मध्यमदेवावासे गतः सन् यदि न विराधयेत्तं परिणामं तदा तामेव च लेश्यां पलक्षिताययोत्पन्नः, उपसम्पद्या श्रित्य, विहरत्या स्त इति // 3 इदं सामान्यं देवावाससमाश्रित्योक्तम्, अथ विशेषितं तमेवाश्रित्याह, धिकारः। सूत्रम् 500 अणगारे ण मित्यादि, ननु यो भावितात्माऽनगारः स कथमसुरकुमारेषूत्पत्स्यते विराधित संयमानां तत्रोत्पादादिति, उच्यते, चरमदेववास व्यतिक्रान्तपूर्वकालापेक्षया भावितात्मत्वम्, अन्तकाले च संयमविराधनासद्धावादसुरकुमारादितयोपपात इति न दोषः, बालतपस्वी परमदेववावाऽयं भावितात्मा द्रष्टव्य इति // 500 // सायभाविता४ अनन्तरं देवगतिरुक्तेति गत्यधिकारान्नारकगतिमाश्रित्याह, नेरइयाण मित्यादि, कहं सीहा गइ त्ति कथं केन प्रकारेण त्माऽनगारकीदृशीत्यर्थः शीघ्रा गतिः,नारकाणामुत्पद्यमानानां शीघ्रा गतिर्भवतीति प्रतीतम्, यादृशेन च शीघ्रत्वेन शीघ्राऽसाविति च स्यगत्युत्पाद प्रश्नाः / न प्रतीतमित्यतः प्रश्नः कृतः, कहं सीहे गइविसए त्ति कथमिति कीदृशः, सीहे त्ति शीघ्रगतिहेतुत्वाच्छीघ्रो गतिविषयो गति सूत्रम् 501 गोचरस्तद्धेतुत्वात्काल इत्यर्थः, कीदृशी शीघ्रा गतिः? कीदृशश्च तत्कालः? इति तात्पर्यम्, तरुणे त्ति प्रवर्द्धमानवयाः, सच नरकशीघ्र गति प्रश्नदुर्बलोऽपि स्यादत आह बलवं ति शारीरप्राणवान्, बलं च कालविशेषाद्विशिष्टं भवतीत्यत आह जुगवं ति युगंसुषमदुष्षमादिः दृष्टान्तादि। कालविशेषस्तत् प्रशस्तं विशिष्टबलहेतुभूतं यस्यास्त्यसौ युगवान्, O यावत्करणादिदं दृश्यं जुवाणे वयः प्राप्तः, अप्पायंके, // 1051 // अल्पशब्दस्याभावार्थत्वादनातङ्को नीरोगः, थिरग्गहत्थे स्थिराग्रहस्तः सुलेखकवत्, दढ-पाणिपाय-पास-पिटुंतरो-रु-परिणए दृढं पाणिपादं यस्य पार्की पृष्ठ्यन्तरे चोरू च परिणते परिनिष्ठिततां गते यस्य स तथा, उत्तमसंहनन इत्यर्थः, तल-जमल-2
Loading... Page Navigation 1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574