Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-२ // 1048 // प्रश्राः। उच्यते, यस्माद्वेदनादिसमुद्धातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवनयोग्यानुदीरणाकरणेनाकृष्योदये |13 शतके प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह संश्लिष्टान् सातयतीत्यर्थः, अतः प्राबल्येन घात इति, अयं चेह षड्विध इति / उद्देशक: 10 समुद्धाताबहुवचनम्, तत्र वेयणासमुग्घाए त्ति, एकः, एवं छाउमत्थिए इत्याधतिदेशः, जहा पन्नवणाए त्ति, इह षट्त्रिंशत्तमपद इति शेषः, धिकारः। तेचशेषाः पञ्चैवम्, कसायसमुग्घाए 2 मारणंतिय० 3 वेउब्विय० 4 तेयग०५आहारग०६त्ति, तत्र वेदनासमुद्धातोऽसद्वेद्यकश्रियः, सूत्रम् 499 छाद्यस्थिककषायसमुद्धातः कषायाख्यचारित्रमोहनीयकश्रियः, मारणान्तिकसमुद्धातोऽन्तर्मुहूर्त्तशेषायुष्ककर्माश्रयः, वैकुर्विकतैजसा समुद्धातभेदBहारकसमुद्धाताः शरीरनामकर्माश्रयाः, तत्र वेदनासमुद्धातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कषायसमुद्धात-8 समुद्धतः कषायपुद्गलशातम्, मारणान्तिकसमुद्धातसमुद्धत आयुष्ककर्मपुद्गलशातम्, वैकुर्विकसमुद्धातसमुद्धतस्तुजीवप्रदेशान् शरीरादहिनिष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्कायेयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् सातयति सूक्ष्मांश्चादत्ते, यथोक्तं वेउब्वियसमुग्घाएणं समोहणइ रत्ता संखेज्जाई जोयणाई दंडं निसिरइ रत्ता अहाबायरे पो० परिसाडेइ रत्ता अहासुहुमे पो० आइयइ त्ति / एवं तैजसाहारकसमुद्घातावपि व्याख्येयाविति॥ 499 // त्रयोदशशते दशमः ॥१३-१०॥समाप्तं च त्रयोदशं शतम् // 13 // त्रयोदशस्यास्य शतस्य वृत्तिः, कृता मया पूज्यपदप्रसादात् / न ह्यन्धकारे विहितोद्यमोऽपि, दीपं विना पश्यति वस्तुजातम् // 1 // // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ // 1048 // त्रयोदशमशतकं समाप्तम् / /
Loading... Page Navigation 1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574