Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ 13 शतके उद्देशक:१० श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 1047 // समुद्धाता धिकारः। सूत्रम् 499 छाद्यस्थिकसमुद्धातभेदप्रश्नाः / न पुनरुक्तता, तथाहि, कृष्णः सन् कृष्णच्छायः, छाया चादित्यावरणजन्यो वस्तुविशेषः, एवमुत्तरपदेष्वपि, घणकडिय कडिच्छाए त्ति, अन्योऽन्यं शाखानुप्रवेशाद्बहलं निरन्तरच्छाय इत्यर्थः, अणुपुव्वसुजाये त्यत्र यावत्करणादेवं दृश्यम्, अणुपुव्वसुजाय-वप्पगंभीर-सीयल-जला, अनुपूर्वेण सुजाता वप्रा यत्र गम्भीरं शीतलं च जलं यत्र सा तथेत्यादि, सर्दुन्नइयमहुरसरनाइय त्ति, इदमेवं दृश्यम्, सुय-बरहिण-मयण-साल-कोंच-कोइल-कोजक-भिंकारक-कोंडलक-जीवंजीवक-नंदीमुह-कविल-पिंगलखग-कारंडग-चक्कवाय-कलहंस-सारस-अणेगसउणगण-मिहुण-विरइय-सदुन्नइय-महुरसर-नाइय त्ति तत्र शुकादीनां सारसान्तानामनेकेषां शकुनिगणानां मिथुनर्विरचितं शब्दोन्नतिकं च, उन्नतशब्दकं मधुरस्वरं च नादितं लपितं यस्यां सा तथेति // 498 // त्रयोदशशते नवमः // 13-9 // ॥त्रयोदशशतके दशम उद्देशकः॥ अनन्तरोद्देशके वैक्रियकरणमुक्तम्, तच्च समुद्धाते सति छद्मस्थस्य भवतीति छाद्मस्थिकसमुद्धाताभिधानार्थो दशम उद्देशकस्तस्य चेदमादिसूत्रम् कति णं भंते! छाउमत्थियसमुग्घाया प०?, गोयमा! छ छाउमत्थिया समुग्घाया प०, तंजहा- वेयणासमुग्घाए एवं छाउमत्थियसमुग्घाया नेयव्वा जहा पन्नवणाए जाव आहारगसमुग्घायेत्ति / सेवं भंते! रत्ति ॥सूत्रम् 499 ॥१३-१०॥तेरसमंसयं समत्तं / / 13 // कइ ण मित्यादि, छाउमत्थिय त्ति छद्मस्थोऽकेवली तत्र भवाश्छाद्मस्थिकाः, समुग्घाये ति हन हिंसागत्योः, हननं घातः, सम्, एकीभावे, उत्प्राबल्ये, ततश्चैकीभावेन प्राबल्येन च घातः समुद्धातः, अथ केन सहकीभावगमनम्?, उच्यते, यदाऽऽत्मा वेदनादिसमुद्धातंगतस्तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहकीभावः, प्राबल्येन घातः कथम्?, // 1 047 //
Loading... Page Navigation 1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574