SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-२ // 1048 // प्रश्राः। उच्यते, यस्माद्वेदनादिसमुद्धातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवनयोग्यानुदीरणाकरणेनाकृष्योदये |13 शतके प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह संश्लिष्टान् सातयतीत्यर्थः, अतः प्राबल्येन घात इति, अयं चेह षड्विध इति / उद्देशक: 10 समुद्धाताबहुवचनम्, तत्र वेयणासमुग्घाए त्ति, एकः, एवं छाउमत्थिए इत्याधतिदेशः, जहा पन्नवणाए त्ति, इह षट्त्रिंशत्तमपद इति शेषः, धिकारः। तेचशेषाः पञ्चैवम्, कसायसमुग्घाए 2 मारणंतिय० 3 वेउब्विय० 4 तेयग०५आहारग०६त्ति, तत्र वेदनासमुद्धातोऽसद्वेद्यकश्रियः, सूत्रम् 499 छाद्यस्थिककषायसमुद्धातः कषायाख्यचारित्रमोहनीयकश्रियः, मारणान्तिकसमुद्धातोऽन्तर्मुहूर्त्तशेषायुष्ककर्माश्रयः, वैकुर्विकतैजसा समुद्धातभेदBहारकसमुद्धाताः शरीरनामकर्माश्रयाः, तत्र वेदनासमुद्धातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कषायसमुद्धात-8 समुद्धतः कषायपुद्गलशातम्, मारणान्तिकसमुद्धातसमुद्धत आयुष्ककर्मपुद्गलशातम्, वैकुर्विकसमुद्धातसमुद्धतस्तुजीवप्रदेशान् शरीरादहिनिष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्कायेयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् सातयति सूक्ष्मांश्चादत्ते, यथोक्तं वेउब्वियसमुग्घाएणं समोहणइ रत्ता संखेज्जाई जोयणाई दंडं निसिरइ रत्ता अहाबायरे पो० परिसाडेइ रत्ता अहासुहुमे पो० आइयइ त्ति / एवं तैजसाहारकसमुद्घातावपि व्याख्येयाविति॥ 499 // त्रयोदशशते दशमः ॥१३-१०॥समाप्तं च त्रयोदशं शतम् // 13 // त्रयोदशस्यास्य शतस्य वृत्तिः, कृता मया पूज्यपदप्रसादात् / न ह्यन्धकारे विहितोद्यमोऽपि, दीपं विना पश्यति वस्तुजातम् // 1 // // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ // 1048 // त्रयोदशमशतकं समाप्तम् / /
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy