Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1029 // परि०, से णं एगेणं पागारेणं सव्वओ संमता संपरिक्खित्ते, से णं पागारे दिवढंजोयणसयं उई उच्चत्तेणं एवं चमरचंचाए रायहाणीए वत्त० भा०० सभाविहूणा जाव चत्तारि पासायपंतीओ। 3 चमरेणं भंते! असुरिंदे असुरकु० चमरचंचे आवासे वसहिं उवेति?, नो ति० स०, सेकेणंखाइ अटेणं भंते! एवं वु० चमरचंचे आवासे च०२?, गोयमा! से जहानामए- इहंमणुस्सलोगंसि उवगारियलेणाइ वा उज्जाणियले वा णिज्जाणियले वा धारिवारियले० वा तत्थ णं बहवे मणुस्सा य मणुस्सीओ य आसयंति सयंति जहा। रायप्पसेणइज्जे जाव कल्लाणफलवित्तिविसेसं पच्चणुब्भवमाणा विहरंति अन्नत्थ पुण वसहि उवेंति, एवामेव गोयमा! चमरस्स 3 चमरचंचे आवासे केवलं किड्डारतिपत्तियं अन्नत्थ पुण वसहिं उवेंति से तेण० जाव आवासे, सेवं भंते! रत्ति जाव वि०॥ सूत्रम् 490 // 2 कहिण्णं भंते! इत्यादि, Oसभाविहणं ति सुधर्माद्याः पञ्चेह सभा न वाच्याः, कियडूरं यावदियमिह चमरचंचा राजधानीवक्तव्यता भणितव्या? इत्याह, जाव चत्तारि पासायपंतीओ त्ति ताश्च प्राक् प्रदर्शिता एवेति, 3 उवगारियलेणाइ व त्ति, औपकारिकलयनानि प्रासादादिपीठकल्पानि, उज्जाणियलेणाइवत्ति, उद्यानगतजनानामुपकारिकगृहाणि नगरप्रदेशगृहाणि वा, णिज्जाणियलेणाइ व त्ति नगरनिर्गमगृहाणि, धारिवारियलेणाइ वत्ति धाराप्रधानं वारिजलं येषु तानि धारावारिकाणि तानि च तानि लयनानि चेति वाक्यम्, आसयंति त्ति, आश्रयन्त ईषद्भजन्ते, सयंति त्ति श्रयन्तेऽनीषद्भजन्ते, अथवा, आसयंती षत्स्वपन्ति सयंत्यनीषत्स्वपन्ति, जहा रायप्पसेणइज्जे (प०७६ सू०३२) त्ति, अनेन यत्सूचितं तदिदम्, चिटुंत्यूर्द्धस्थानेन तेषु तिष्ठन्ति, निसीयंत्यु पविशन्ति, तुयति निषण्णा आसते, हसंति परिहासं कुर्वन्ति, रमन्तेऽक्षादिना रतिं कुर्वन्ति, ललन्ती प्सितक्रियाविशेषान् कुर्वन्ति, कीलंति कामक्रीडां कुर्वन्ति किड्डुत्य न्तर्भूतकारितार्थत्वादन्यान् क्रीडयन्ति मोहयन्ति मोहनं 13 शतके उद्देशक:६ नारकाधुपपाताधिकारः। सूत्रम् 489 नै०आदीनां सान्तरनिरन्तरोत्यादोद्वर्तनाप्रश्नाः। सूत्रम् 490 चमरेन्द्रस्यचमरचंचाया:स्थानप्रमाणादि तत्रतस्यनिवासादि प्रश्नाः / // 1029 //
Loading... Page Navigation 1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574