Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1019 // प्रदेश इति नयमताश्रयणेनावगाहप्रदेशस्यैकस्यापि भिन्नत्वाद्वाभ्यां स्पृष्टः, तथा यस्तस्योपर्यधस्ताद्वा प्रदेशस्तस्यापिपुद्गलद्वयस्पर्शनेन नयमतादेव भेदाद् द्वाभ्याम्, तथा पार्श्वप्रदेशावेकैकमणुं स्पृशतः परस्परव्यवहितत्वादित्येवं जघन्यपदे षड्भिर्धर्मास्तिकायप्रदेशैयणुक- स्कन्धः स्पृश्यते, नयमतानङ्गीकरणे तु चतुभिरेव व्यणुकस्य जघन्यतः स्पर्शना स्यादिति वृत्तिकृता त्वेवमुक्तम्, इह - यद्विन्दुद्वयं तत्परमाणुद्वयमिति मन्तव्यं तत्र चार्वाचीन: परमाणुर्धर्मास्तिकायप्रदेशेनार्वास्थितेन स्पृष्टः, परभागवर्ती च परतः स्थितेन, एवंद्वौ, तथा ययोः प्रदेशयोर्मध्ये परमाणूस्थाप्येते तयोरग्रेतनाभ्यां प्रदेशाभ्यां तौ स्पृष्टावेकेनैको द्वितीयेन च द्वितीय इति चत्वारो द्वौ चावगाढत्वादेव स्पृष्टावित्येवं षट् / उक्कोसपए बारसहिं ति, कथं?, परमाणुद्वयेन द्वौ द्विप्रदेशावगाढत्वात्स्पृष्टौ द्वौचाधस्तनावुपरितनौ च द्वौ पूर्वापरपार्श्वयोश्च द्वौ 2 दक्षिणोत्तरपार्श्वयोश्चैकैक इत्येवमेते द्वादशेति १एवमधर्मास्तिकायप्रदेशैरपि२,केवतिएहि / / _ आगासत्थिकायप्पएसेहिं?, बारसहिं ति, इह जघन्यपदं नास्ति लोकान्तेऽप्याकाशप्रदेशानां विद्यमानत्वादिति द्वादशभिरित्युक्तम् 3, सेसं जहा धम्मत्थिकायस्स त्ति, अयमर्थः, दो भंते! पोग्गलत्थिकायप्पएसा केवतिएहिं जीवत्थिकायप्पएसेहिं पुट्ठा?, गोयमा! अणंतेहिं 4 / एवं पुद्गलास्तिकायप्रदेशैरपि 5, अद्धासमयैः स्यात् स्पृष्टौ स्यान्न, यदि स्पृष्टौ तदा नियमादनन्तैरिति 6 // 25 तिन्नि भंते! इत्यादि जहन्नपए अट्ठहिं ति, कथं?, पूर्वोक्तनयमतेनावगाढप्रदेशस्त्रिधा अधस्तनोऽप्युपरितनोऽपि वा त्रिधा द्वौ पार्श्वत इत्येवमष्टौ, उक्कोसपए सत्तरसहिं ति प्राग्वद्भावनीयम्, इह च सर्वत्र जघन्यपदे विवक्षितपरमाणुभ्यो द्विगुणा द्विरूपाधिकाश्च स्पर्शकाः प्रदेशा भवन्ति, उत्कृष्टपदेतु विवक्षितपरमाणुभ्यः पञ्चगुणा द्विरूपाधिकाश्च ते भवन्ति, तत्र चैकाणोचिगुणत्वे द्वौ द्वयसहितत्वे च चत्वारोजघन्यपदे स्पर्शकाः प्रदेशाः, उत्कृष्टपदे त्वेकाणोः पञ्चगुणत्वे द्विकसहितत्वे च सप्त स्पर्शकाः प्रदेशा भवन्ति, एवं व्यणुकत्र्यणुकादिष्वपि, 13 शतके उद्देशक:४ नरकपृथिव्यधिकारः। सूत्रम् 483 (अपूर्णम्) जीवैकप्रदेश पुद्गलैकव्या| दिसङ्ख्यातासङ्ख्यातानन्तप्रदेशानां धर्मादिभिः कालैकसमयस्य धर्मादिभिश्चसहस्पर्शनाप्रश्नाः। // 1019 //
Loading... Page Navigation 1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574